________________
पद्मपुराणम् ।
- २६६
व्युत्तरशतं पर्व । एतदुक्त्वा जगौ पुत्रौ भवतोर्गर्भजातयोः । किंवदन्तीभयेनाहं युष्मत्पित्रोज्झिता वने ॥ ६८॥ तत्र सिंहरवाख्यायामटव्यां कृतरोदना । वारणार्थ गतेनाहं वनजंघेन वीक्षिता ॥ ६९॥ अनेन प्राप्तनागेन विनिवर्तनकारिणा । विशुद्धशीलरत्नेन श्रावकेण महात्मना ॥ ७० ॥ अहं स्वसेति संभाष्य करुणासक्तचेतसा । आनीतेदं निजं स्थानं पूजया चानुपालिता ॥ ७१॥ तस्यास्य जनकस्येव भवने विभवान्विते । भवंतौ संप्रसूताऽहं पद्मनाभशरीरजौ ॥ ७२ ॥ तेनेयं पृथिवी वत्सौ हिमवत्सागरावधिः । लक्ष्मणानुजयुक्तेन विहिता परिचारिका ॥ ७३ ॥ महाऽऽहवेऽधुना जाते श्रोष्यामि किमशोभनम् । नाथस्य भवतोः किंवा किं वा देवरगोचरम् ॥ अनेन ध्यानभारेण परिपीडितमानसा । अहं रोदिमि सत्पुत्रौ कुतोऽन्यदिह कारणम् ॥ ७५ ॥ तच्छ्रुत्वा परमं प्राप्तौ सम्मदं स्मितकारिणौ । विकासिवदनांभोजावूचतुर्लवणांकुशौ ।। ७६ ॥ अहो सोऽसौ पिताऽस्माकं सुधन्वी लोकपुंगवः । श्रीमान् विशालसत्कीर्तिः कृतानेकमहाद्भुतः ७७ विषादं मा गमर्मातर्वने त्यक्त्वाहमित्यतः । भग्नां मानोन्नतिं पश्य रामलक्ष्मणायोद्भुतम् ॥७८|| सीताऽब्रवीदलमलं विरोद्धं गुरुणा सुतौ । न वर्तत इदं कर्तुं व्रजतां सौम्यचित्तताम् ॥ ७९ ॥ महाविनययोगेन समागत्य कृतानती । पितरं पश्यत वत्सौ मार्गोऽयं नयसंगतः ॥ ८०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org