________________
१००
पद्मपुराणम् ।
अशीतितम पर्व। कायोत्सर्गविधानेन प्रलंबितभुजद्वयः । प्रशांतहृदयः कृत्वा सामायिकपरिग्रहम् ॥ १२ ॥ बद्धा करद्वयांभोजकुमलं सह सीतया । अघप्रमथनं पुण्यं रामः स्तोत्रमुदाहरत् ॥ १३॥ यस्यावतरणे शांतिर्जाना सर्वत्र विष्टपे । प्रलयं सर्वरोगाणां कुर्वती द्युतिकारिणी ॥ १४ ॥ चलिताऽऽसनकैरिन्द्ररागत्योत्तमभूतिभिः । यो मेरुशिखरे हृष्टैरभिषिक्तः सुभक्तिभिः ॥ १५ ॥ चक्रेणारिंगणं जित्वा बाह्यं बाह्येन यो नृपः । आंतरं ध्यानचक्रेण जिगाय मुनिपुंगवः ॥ १६ ॥ मृत्युजन्मजराभीतिखड्गाद्यायुधचंचलम् । भावासुरं परिध्वस्य योऽगात्सिद्धिपुरं शिवम् ॥ १७ ॥ उपमारहितं नित्यं शुद्धमात्माश्रयं परम् । प्राप्तं निवाणसाम्राज्यं यो नात्यंतदुरासदम् ॥ १८॥ तमै ते शांतिनाथाय त्रिजगच्छांतिहेतवे । नमस्त्रिधा महेशाय प्राप्तात्यंतकशांतये ॥ १९ ॥ चराचरस्य सवेस्य नाथ त्वमतिविह्वलः । शरण्यः परमत्राता समाधिद्युतिबोधिदः ॥ २०॥ गुरुबंधुः प्रणेता च त्वमेकः परमेश्वरः । चतुर्णिकायदेवानां सशक्राणां समर्चितः ॥ २१ ॥ त्वं को धर्मतीर्थस्य येन भव्यजनः सुखम् । प्रामोति परमं स्थानं सर्वदुःखविमोक्षदम् ॥२२॥ नमस्ते देवदेवाय नमस्ते स्वस्तिकर्मणे । नमस्ते कृतकृत्याय लब्धलभ्याय ते नमः ॥२३॥ महाशांतिस्वभावस्थं सर्वदोषविवर्जितम् । प्रसीद भगवन्नुच्चैः पदं नित्यं विदेहिनः ॥ २४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org