________________
षोडशं पर्व-पवनांजनासंभोगाभिधानं सप्तदशं पर्व-हनूमत्संभवाभिधानं अष्टादशं पर्व-पवनांजनासमागमाभिधानं ... एकोनविंशतितम पर्व-रावणसाम्राज्याभिधानं विंशतितम पर्व-तीर्थकरादिभवानुकीर्तनं ... एकविंशतितम पर्व-सुव्रतवज्रबाहुकीर्तिमाहात्म्यवर्णनं द्वाविंशतितमं पर्व-सुकोशलमाहात्म्ययुक्तदशरथोपत्यभिधानं त्रयोविंशतितमं पर्व-बिभीषणव्यसनवर्णनं चतुर्विंशतितम पर्व-केकयावरप्रदानं ... पञ्चविंशतितमं पर्व-चतुर्भ्रातृसंभवाभिधानं...
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org