SearchBrowseAboutContactDonate
Page Preview
Page 515
Loading...
Download File
Download File
Page Text
________________ ५०६ पद्मपुराणम् । पंचविंशतितमं पर्व । मतेर्गोचरत्वं मया तावदेत-त्प्रणीतं सुव्रत्तं धरित्रीपते ते ॥ समुत्पत्तिमस्मान्महामानवानां । शृणु द्योतकानामुदारान्वयस्य ।। १३४ ॥ समासेन सर्व वदाम्येष तेहं । त्रिलोकस्य वृत्तं किमत्र प्रपंचैः॥ दुराचारयुक्ताः परं यांति दुःखं । सुखं साधुवृत्ता रविप्रख्यभासः ॥ १३५ ।। इत्यार्षे रविषेणाचार्यप्रोक्ते पद्म-चरिते केकयावरप्रदानं नाम चतुर्विंशतितम पर्व | पंचविंशतितमं पर्व। अथापराजिता देवी सुखं सुप्ता वरालये । शयनीये महाकांते रत्नोद्योतशिरस्थिते ॥१॥ रजन्याः पश्चिमे यामे महापुरुषवेदिनः । नितांतं परमान् स्वप्नानैक्षिताशयिता यथा ॥२॥ शुभ्रं स्तंवेरमं सिहं पद्मिनीबांधवं विधुं । दृष्ट्वा विवोधमायाता तूर्य मंगलनिस्वनैः ॥ ३ ॥ ततः प्रत्यंगकार्याणि कृत्वा विस्मितमानसा | दिवाकरकरालोकमंडिते भुवने सती ॥४॥ सा विनीतांतिकं भर्तुर्गत्वात्यंतसमाकुला । सखीभिरावृता भद्रपीठभूषणकारिणी ॥ ५ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003654
Book TitlePadmacharitam Part 01
Original Sutra AuthorN/A
AuthorRavishenacharya, Darbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1929
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy