________________
४९७
चतुर्विंशतितमं पर्व ।
ततं तंत्रीसमुत्थानमवनद्धं मृदंगजं । शुषिरं वंशसंभूतं घनं तालसमुत्थितं ॥ २० ॥ चतुर्विधमिदं वाद्यं नानाभेदैः समन्वितं । जानातिस्म नितांतं सा यथैवं विरोऽपरः || २१ | कलानां तिसृणामासां नाद्यमेकी क्रियोच्यते । श्रृंगारहास्य कारुण्यवीराद्भुतभयानकाः ॥ २२ ॥ रौद्रवीभत्सशांताश्च रसास्तत्र नवोदिताः । वेत्तिस्म तदसौ बाला सप्तभेदमनुत्तमं ॥ २३ ॥ अनुवृत्तं लिपिज्ञानं यत्स्वदेशे प्रवर्तते । द्वितीयं विकृतं ज्ञेयं कल्पितं यत्स्वसंज्ञया ॥ २४ ॥ अत्यंगादिषु वर्णेषु तत्त्वं सामायिकं स्मृतं । नैमित्तिकं च पुष्पादि द्रव्यविन्यासतो ऽपरं ।। २५ ।। प्राच्य मध्यमयौधेयसमाद्रादिभिरन्वितं । लिपिज्ञानमसौ बाला किल ज्ञातवती परं ।। २६ ।। अयुक्तिकौशलं नाम भिन्नं स्थानादिभिः कलाः । स्थानं स्वरोऽथ संस्कारो विन्यासः काकुना सह समुदायो विरामश्च सामान्याभिहितस्तथा । समानार्थत्वमार्षश्च जातयश्च प्रकीर्तिताः ॥ २८ ॥ उरः कंठः शिरथेति स्थानं तत्र त्रिधा स्मृतं । उक्त एव स्वरः पूर्वं षड्जादिः सप्तभेदकः ॥ २९ ॥ संस्कारो द्विविधः प्रोक्तो लक्षणोद्देशतस्तथा । विन्यासस्तु सखंडाः स्युः पदवाक्यास्तदुत्तराः ३० सापेक्षा निरपेक्षा च काकुर्भेदद्वयान्विता । गद्यः पद्यच मिश्रश्व समुदायस्त्रिधोदितः ॥ ३१ ॥ संक्षिप्तता विरामस्तु सामान्याभिहितः पुनः । शब्दानामेकवाच्यानां प्रयोगः परिकीर्तितः ॥ ३२ ॥
३२
पद्मपुराणम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org