________________
पद्मपुराणाम् ।
२४७
एकादशं पर्व।
भावयन्निति सहस्रदीधिति योऽनरण्यनृपति शृणोति च ॥
संयतं श्रवणशीलसंपदा स वजत्यमलतां यथा रविः ॥ १७९ ॥ इत्याचे रविषेणाचार्यप्रोक्ते पद्मचरिते दशग्रीवप्रस्थाने सहस्ररश्म्यनरण्यश्रामण्याभिधानं नाम दशर्म पर्व ।
एकादशं पर्व । अथ कैलाशसंक्षोभो यान्यान्मानवतो नृपान् । शृणोति धरणीयातांतांस्तान्सर्वाननीनमत् ॥१॥ वशीकृतैश्च सन्मानं प्रापितैर्वेष्टितो नृपैः । पश्यन् स्फीतपुरामुवी सभूमश्चक्रवद्यथा ॥२॥ नानादेशसमुत्पनै नाकारैर्नरैर्वृतः । नानाभूषाधरैर्नानाभाषैर्विविधवाहनैः ॥ ३ ॥ कारयन् शीर्णचैत्यानां संस्कारान् परमां तथा । पूजां देवाधिदेवानां जिनेंद्राणां सुभावितां ॥४॥ ध्वंसयन् जिनविद्वेषकारिणः खलमानवान् । दुर्विधान् करुणायुक्तो धनेन परिपूरयन् ॥५॥ सम्यग्दर्शनसंशुद्धावत्सलः पूजयञ्जनान् । प्रणमन्-श्रमणान् भक्त्या रूपमात्रश्रितानपि ॥६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org