________________
पद्मपुराणम् ।
१४४
सप्तमं पर्व ।
१७ ॥
व्रजता रविणाप्यूर्द्ध खेदं जग्राह तेजसा । अभ्यवांछच सर्वासां दातुमाज्ञां दिशामपि ॥ १२ ॥ काले पूर्णे च सपूर्णलक्षणांगमसूत सा । दारकं बाधवानंदसंपदुत्तमकारणं ॥ १३ ॥ ततो महोत्सवं चक्रे सहस्रारः प्रमोदवान् । शंखतूर्यनिनादेन बधरीकृतदिग्मुखं ॥ १४ ॥ सनूपुररणत्कारचरणन्यासकुट्टनैः । नृत्यंतीभिः पुरस्त्रीभिः कृतभूतल कंपनं ।। १५ । यथेच्छं द्रविणं दत्तं विचारपरिवर्जितं । प्रचलोर्द्ध करैर्नृत्तं गजैरपि सदृंहितं ।। १६ ।। उत्पाताः शत्रुगेहेषु संजाताः शोकसूचिनः । बंधुगेहेषु चोत्पन्नाः सूचिका भूरिसंपदः ॥ अभिलाषो यतस्तस्मिन्मातुर्गर्भस्थितेऽभवत् । इंद्रभोगे ततः पित्रा कृतं तस्येंद्रशब्दनं ॥ १८ ॥ बालक्रीडा बभूवास्य शक्त्या यूनोपि जित्वरी । भिदुरा रिपुदर्पाणां सच्चरी चारुकर्मणि ॥ १९ ॥ क्रमात्स यौवनं प्राप्तस्तेजोनिर्जितभास्करं । कांतिनिर्जितरात्रीशं स्थैर्यनिर्जितपर्वतं ।। २० ।। ग्रस्ता इव दिशस्तेन सुविस्तीर्णेन वक्षसा । दिग्नागकुंभतुंगांसंस्थवीयोवृत्तबाहुना ॥ २१ ॥ उरुस्तंभद्वयं तस्य सुवृत्तं गूढजानुकं । जगाम परमस्थैर्य वक्षोभवनधारणात् ॥ २२ ॥ विजयार्द्धगिरौ तेन सर्वे विद्याधराधिपाः । ग्राहिता वैतसीं वृत्ति महाविद्याबलर्द्धिना ॥ इंद्रमंदिरसंकाशं भवनं तस्य निर्मितं । चत्वारिंशत्सहाष्टाभिः सहस्राणि च योषितां ॥
Jain Education International
For Private & Personal Use Only
२३ ॥
२४ ॥
www.jainelibrary.org