SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ ( ७१ ) . . तथा ब्रह्मपरिज्ञानं ५१ , तद्भदेऽप्येकतथा ब्रह्मविदः । | तद्वयत्वं च तथा वनादिदृष्टान्तः | तवयोरप्यभेद: तथा सर्वविदस्तीति तद्वत्येवाविनाभावातथा स्याच्चे तद्वत्त्वे स्यादयस्कारतथोपपत्तिरेव ५४ तद्वादो धर्मिणो तथोपपत्तिरेवेय ४३ तद्विच्चेदनुमा तथोपपत्यनिर्णीतौ १६ तद्विच्छित्तिर्म तदपेक्षे हि सम्बन्धे ४६ तद्विना शक्तिभेदेन तदपोहेऽपि गुल्मादौ तद्विनिश्चयतः तदभावे त्वनिर्णीतिः । ३२ । तद्विशेषणभ(भा)वे वदभावो घटादेश्चे ४० तद्वषे(द्भदे)ऽप्येकतदभ्युपगमे तु तद्विशेषणभावाख्यतदर्थ स्यात्तदपेक्षित्वं तन्तवो हि पटीभूता तदवस्था गता ५० तन्मुक्तमेव चेद् ब्रह्म तदागमोऽस्य तन्न तागभावोऽपि तदिच्छायामवक्त | तन्नो चेद् ब्रह्मनिर्णीतितदुपमर्दनं नाम ४१ । त[मृषा] विश्वतदोषध्वंसनाथ तया कारण-काय त्वं तद्ध्वनीनां तया सिद्धादपोहाच तद्धेतुरपि नाऽपोह. तर्काच्चे(कश्चे)दप्रमा तद्धेतोय॑भिचारित्वं तर्को न स्यात्प्रमाणं तद्धेतोय॑भिचरित्वा. तस्मात्सन्तान इष्टश्चेत् तभेदसाधना तस्मात्स्फुरणतद्भ देऽपि मृषा ६० तस्मादतिप्रसङ्गस्य ३६ १५ Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003653
Book TitleSyadvadasiddhi
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1950
Total Pages172
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy