SearchBrowseAboutContactDonate
Page Preview
Page 822
Loading...
Download File
Download File
Page Text
________________ ‍ द्वितीये सूत्रकृतांगे द्वितीय श्रुतस्कंधे तृतीयाध्ययनं. समात्यर्थे । ब्रवीमीति पूर्वत् । नयाः पूर्ववव ६धाख्येयाः ॥ समाप्तं क्रियास्थानाख्यं द्वितीयमध्ययनमिति ॥ 11 11 11 11 ॥ द्वितीयश्रुतस्कंधे तृतीयाध्ययनप्रारंभः ॥ वे बार क्रिया स्थानकने वर्जनार एवा चारित्रवान पुरुषे गुन्दाहार लेवो, ते कारण माटे हवे याहार परिज्ञा नामे त्रीजुं अध्ययन प्रारंनियें जैयें. सुयं मेानसं ते जगवया एव मकार्य इह खलु आहारपरिमाणाम झयणे तस्सणं प्रयमद्वे इह खलु पाईांवा सवतो सवार्वतिचणं लो गंसि चत्तारि बकाया एव मादिऊंति तंजढ़ा अग्गबीया मूलबीया पोरबीया कंधबीया तेसिंचणं यदा बीएणं अहावगासेणं इहेगतिया सत्ता पुढवी जोणिया पुढविसंनवा पुढव वुक्कमये तोणिया तस्सं जवा तवकमा कम्मोवगा कम्मलियाणं तचवुक्कमा पापाविद जोणियासु पुढवीसु रुकत्ताए विवहृति तेजीवा तेसि पापाविदजो णियाणं पुढवीणं सिणेह माहारेंति ॥ १ ॥ ते जीवा च्छादारेंति पुढवी सरीरं आनसरीरं तेनसरीरं वासरीरं वणस्सइसरीरं पापाविदाणतसथा वराणं पाषाणं सरीरं चित्तं कुवंति परिविश्वं तं सरीरं पुवाहारियं तयाहारियं विपरिणयं सारुवियकडं संतं प्रवरेवियां तेसिं पुढविजो णियाणं रुरकाणं सरीरा पाणावला जाणागंधा पापारसा पाणाफा सा पापासंग णसंठिया पापाविदसरीरपुग्गल विनवित्ता तेजीवा क मोववन्नगा जवंति तिमरकार्यं ॥ २ ॥ घर्थ - (सुयंमेघानसंतेां के ० ) श्रीसुधर्मस्वामी जंबू प्रत्यें कहेबे के, में एवं सांजल्युं जे, घायुष्यमंत ( नगवयाएवमस्कार्य के० ) जगवंत श्रीमहावीर देवें एम कले ( इहखलु के० ) नि था जिनशासनने विषे ( श्राहारपरिमाणामजयले के० ) था हारपरिज्ञा एवे नामे अध्ययन कयुं. ( तस्सयम के०) तेनो ए अर्थ आगल क हे . ( इहखनु के० ) निवें या जगत् मांहे ( पादीवा के० ) पूर्वादिक चार दिशिने विषे तथा विदिशने विषे ( सवतोसवावं तिचणंलोगंसि के० ) सर्व थकी सर्व, एतावता सर्व लोक विषे ( चत्तारिबीयकाया के० ) चार, बीज कायना प्रकार एटले उत्पत्तिना Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy