SearchBrowseAboutContactDonate
Page Preview
Page 764
Loading...
Download File
Download File
Page Text
________________ ७३४ क्तिीये सूत्रकृतांगे वितीयश्रुतस्कंधे वितीयाध्ययनं. गलप्रायश्चित्तः । तथा कल्पितश्चासौ मालाप्रधानोमुकुटश्च सतथा विद्यते यस्य सनवति कल्पितमालामुकुटी । तथा प्रतिब-शरीरोदृढावयवकायोयुवेत्यर्थः । तथा (वग्या रियंति) प्रलंबितं श्रोणीसूत्रं कटिसूत्रं मन्नदामकलापश्च येन सतथा तदेवमसौ शिरसि स्नातः नानाविध विलेपनावलिप्तश्च कंठे कृतमालस्तथाऽपरयथोक्तनूषणनूषितः सन्महत्या मुच्चायां (महालियाएत्ति ) विस्तीर्णायां कूटागारशालायां तथा महति महालये विस्ती णे सिंहासने नासने समुपविष्टः स्त्रीवदेन युवतिजनेन साईमपरपरिवारेण संपरितो वेष्टितोयस्तथा महता बृहत्तरेण प्रहतगीतवादित्रतंत्र्यादिरवेणोदारान्मानुष्यकान जोगा नोगान्मुंजानोविहरति प्रविचरति विनतीत्यर्थः ॥ ५५ ॥ तस्सणं एगमवि आणवेमाणस्स जाव चत्तारि पंचजणा आवुत्ता चेव अनुति नणदं देवाणुप्पिया किंकरेमो किंआदारेमो किंवणेमो किं आचिचामो किनेदियं शबियं किंनेासगस्स सय तमेवपासित्ता अणारिया एवं वयंति देवे खलु अयंपुरिसे देवसिणाए खलु अयं पुरिसे देवजीवणिक्के खलु अयंपुरिसे अन्नण विचणं ग्वजीवंति तमेव पासित्ता आरिया वयंति अनिकंतंकूरकम्मे खलु अयंपुरिसे अति धुत्ते अश्यायरके दाहिणगामिए नेरइए कसहपरिकए आगमिस्साणं उल्लहबोदियाएयावि नविस्स ॥५६॥ अर्थ-(तस्सणंएगमवियाणवेमाणस्सके०) ते पुरुपने कोई एक कार्य नपने एक माणसने आज्ञा देतां (जावचत्तारिपंचजणाके) यावत् चार, पांच, पुरुष (आवुत्ताचेव के०) अणबो साव्या (अनुतिके०) उठी सावधान थश्ने एम कड्के, (जणहंदेवाएप्पियाके०) हेस्वामि! माझा आपो? हे देवाणुप्रिय सरल स्वनावि ! (किंकरेमोके ) झुं कार्य अमे करियें ? जेवो आपनो दुकम होय ते करवाने तैयारबैए. (किंयाहारेमो के ) केवो थाहार क रशो? किंवा केवो याहार निपजावीये ? (किंनवणेमोके ० ) युं वस्तु लावी आपुं? (किं याचिकामो के ) गुं स्थापना करू ? तथा केवां आनरण पेरशो? (किंनेहियंबियं के०) झुं तमारा हृदयने वनन. एटले झुं श्लोबो ? (किंनेयासगस्सईके०) झुं तमारा मुखने सयई रुचेने ? जेकांश तमारा मुख माहेथी वचन निकले ते अमे करिये, (तमे वपासित्ताके० ) ते राजादिकने देखीने (अणारियाएवंवयंतिके ) अनार्य एवं कहे के, ( देवेखलु अयंपुरिसे के० ) खलुइति निश्चे ए पुरुष देव, ( देवसिगाए खलु अयं पुरिसे के०) ए पुरुष देव स्नातक, (देवेजीवणिशे खलुअयं पुरिसे के) ए पुरुषनो देवताना Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy