SearchBrowseAboutContactDonate
Page Preview
Page 762
Loading...
Download File
Download File
Page Text
________________ ७३२ दितीये सूत्रकृतांगे वितीयश्रुतस्कंधे वितीयाध्ययनं. प्रलंबित (सोणिसत्तगमदल्लदामकलावे के०) कडने विषे कंदोरो जेने एवो, बने फुलनीमा लाना समूह पेरतो एवो, (अहतवपरिहिए के०) अत्यंत बहु धोलां निर्दोष वस्त्र पेहेरे, (चंदणोरिकतगायसरीर के० ) चंदने करी गात्रने विलेपन करे एवो थको, (महतिम हालियाए के०) अत्यंत महोटी (कूडागारसालाए के०) कूटने आकारें शिला तेने वि घे (महतिमहालपंसिसीहाससि के०) महोटा सिंहासने बेठो थको (इबिगुम्मसंप रिवुछे के०) स्त्रीना वृंदे पर वस्यो (सबराइएणं के) सर्व रात्री संबंधि (जोशणा के०) प्रदीपनी ज्योति (झियायमाणाणं के ) तेना अजवाला थकि (महयाहयनदृगीयवाइ यं के०) महोटा नट्ट, गीत, वाद्यादिक वाजीत्रादिकने शब्दें, (तंतीतलतालतुडियतघणमुइ गपमुपावाश्यरवेणं के०) वीणा, हाथना ताल, कांशियाना ताल, तुरी एटले वाजीत्र, हाथ विशेष, घन ध्वनि सरखो जेनो घोषडे, मृदंग, पटह, माह्या पुरुष वजाव्याडे, तेने शब्दें करी, (नरालाईमाणुस्सगाई के०) नदार प्रधान मनुष्य संबंधीया (नोगजोगाई के० ) कामनोगने (मुंजमाणे के०) नोगवतो यको (विहर) विचरे ॥ ५५॥ ॥ दीपिका-अथ गृहस्थानामत्यंतविपरीतमतीनामसदाचारत्वं प्रकटयन्नाह । ते साधुधर्मप्रत्यनीकाइदमेव जीवितं परापवादप्रकटनजीवितं धिक्जीवितं कुत्सितं जीवि तं संप्रतिबंहंति प्रशंसंति ते परलोकस्यार्थाय किंचित्सदनुष्ठानं न शिलष्यंते नाश्रयंते तेऽ पवादैः परान् फुःखयंति यात्मानंच अज्ञानांधास्तत्कुर्वति येन शोचंते परानपि शोचयंति ते परान् (जूरयंति) गर्हति ते स्वकर्मनिः पीडयंते (तेतिप्पंति) सुखाच्यावयंत्यात्मा नं परांश्च ते पापेन परितप्यतेऽतर्दांते परांश्च परितापयंति । एवं ते फुःखनशोचनादि क्लेशादिप्रतिविरताः स्युस्ते महतारंण प्राणिघातरूपेण महता समारंनेण प्राणि परितापरूपेण विरूपरूपैश्च नानाविधैः पापकर्मकृत्यैरुदारानुत्कृष्टान्मद्यमांसादियुतान् मानुष्यकान् मनुष्यनवयोग्यान नोगेज्योप्युत्कटानोगानोगनोगास्तान् नोक्तारःस्युः॥ तद्यथा अन्नमन्नकाले यथेप्सितं तस्य पापानुष्ठानात्संपद्यते । एवं पानवस्त्रशयना सनादिकं सपूर्वापरं सहपूर्वकृत्येन स्नानादिना परकत्येन विलेपननोजनादिना वर्ततइति सपूर्वापरं । कोऽर्थः । यद्यदा प्रार्थ्यते तत्तदा संपद्यतइति । तद्यथा । स्नातः क तं देवतानिमित्तं बलिकर्म येन सःकतबलिकर्मा कतानि कौतुकान्यवतारणकादीनि मंगल सुवर्णचंदनादतदूर्वा सिक्षार्थादीनि प्रायश्चित्तानि दुःखप्रतिघातकानि येन सःकृतकौतुक मंगलप्रायश्चित्तः । शिरसि स्नातः कल्पितोयोमालाप्रधानोमुकुटः सविद्यते यस्य सःक ल्पितमालामुकुटी प्रतिबदशरीरोदृढांगः । ( वग्धारित) प्रलंबितं श्रोणी श्रोत्रं कटिसू त्रं मन्नदामकलापश्च येन सतथा कंठे कृतमालः । आविधानि परिहितानि मणिसुव Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy