SearchBrowseAboutContactDonate
Page Preview
Page 697
Loading...
Download File
Download File
Page Text
________________ रायधनपतसिंघ बादाडुरका जैनागम संग्रह नाग दुसरा. ६६७ स एवंभूतगुणएत ६चनीयएतैर्नाम निर्वाच्यः स्यात् । तद्यथा । श्रमणोवा माहनोवा ब्र चारित्वाद्राम्हणोवा, दांतोवा, दांतोवा, गुप्तिनिर्गुप्तोवा, निर्जोनत्वान्मुक्तोवा, ऋषिर्वा, कृत मस्यास्तीति कृती पुण्यवान् वित् विद्योपेतो निक्कुर्वा, अंतप्रांताहारत्वेन रूक्कोवा, संसाराब्धेस्ती रार्थीवा, चरणं मूलगुणाः, करणमुत्तरगुणास्तेषां पारं पर्यंतगमनं वेत्तीति चरकरणपा रवित् । इति समाप्तौ । ब्रवीमीति सुधर्मस्वामी जंबू स्वामिनमाह ॥ ॥ इतिि तीयश्रुतस्कंधस्य पुंडरीकाध्ययनं प्रथमं समाप्तम् ॥ ६० ॥ ॥ टीका- सांप्रतमध्ययनोपसंहारार्थमाह । ( एवंसे निस्कू इत्यादि) एवमिति पूर्वो क्तविशेषणकलाप विशिष्टः सनितुः पुनरपि सामान्यतो विशिष्यते । धर्मः श्रुतचारित्राख्य नार्थी यथावस्थितं परमार्थतोधर्म सर्वोपाधिविशुद्धं जानातीति धर्मवित्तथा नियागः संयमोमोकोवा कारणे कार्योपचारं कृत्वा तं प्रतिपन्नो नियागप्रतिपन्नः सचैवंभूतः पंचम पुरुषजातस्तं चाश्रित्य यथेदं प्राक् प्रदर्शितं तत्सर्वमुक्तं । सच प्राप्तोवा स्यात्पद्मवरपोंड कमनुग्राह्यं पुरुषविशेषं चक्रवर्त्यादिकं । तत्प्राप्तिश्च परमार्थतः केवलज्ञानावाप्तौ सत्यां नवति । साहाय यावस्थित वस्तुस्वरूपपरिचित्तेरप्राप्तोवास्यान्मतिश्रुतावधिमनःपर्यायज्ञाने वर्व्यस्तैः समस्तैर्वा समन्वितः सचैवंभूतः प्राग्व्यावर्णित गुणकला पोपेतो निक्कुः परि समं तात् ज्ञातं कर्म स्वरूपतो विपाकतस्तदुपादानतश्व येन सज्ञातकर्मा तथा परिज्ञातः संगः सं बंध ः सबाह्याच्यं तरोयेन सतथा परिज्ञातो निःसारतया गृहवासोयेन सतथोपशांत इंडियनो इंडियोपशमात्तथा समितः पंचनिः समितिनिस्तथा सह हितेन वर्ततइति सहितोज्ञानादि निर्वा सहितः समन्वितः सदा सर्वकालं यतः संयतः एतद्वचनीयस्तद्यथा श्राम्यतीति श्रम णः समनावा तथामाप्राणिनोज हि व्यापादयेत्येवं प्रवृत्तिरूपदेशोयस्य समाहनः सब्रह्मचा रीवा ब्राम्हणः दांतः सक्षमोपेतोदांत इंडियनोइंडियद्मनेन तथा तिसृनिर्गुप्तिनिर्गुप्तः तथा मुक्तश्वमुक्तस्तथा विशिष्टचरणोपेतोमहर्षिस्तथा । मनुते जगतस्त्रिकालावस्थामिति मुनिस्त था कृतमस्यास्तीति कृती पुण्यवान् परमार्थपंडितोवा तथा विद्वान् सद्विद्योपेतस्तथा निकु निरवद्याहारतया निक्षण शीलस्त थांऽतप्रांताहारत्वेन रूस्त या संसारतीरनूतोमो स्तदर्थी तथा चर्यतइति चरणं मूलगुणाः क्रियतइति करणमुत्तरगुणास्तेषां पारं तीरं पर्यंतगमनं तो तीति करचरण विदिति । इतिशब्दः परिसमाप्तौ । ब्रवीमीतितीर्थकरवचनादार्यः सुधर्मस्वा मी जंबू स्वामिनमुद्दिश्य एवं जाति तथाहं न स्वमनीषिकया ब्रवीमीति ॥ सांप्रतं समस्ताध्य यनोपात्तदृष्टांतदाष्टतिकयोस्तात्पर्यार्थ गाथा निर्नियुक्तिकद्दर्शयितुमाह । उवमयपुंडरीए, तस्सेवयववनिकुत्ती । अधिगारो पुरा नलिउँ, जिलोवदेसेण सिद्धित्ति ॥ १ ॥ सु रमयतिरियनिर, वंगेसुमया पहूचरितम्मि ॥ यवियमहाजानेयत्तिचक्क वह मि ६ Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy