SearchBrowseAboutContactDonate
Page Preview
Page 626
Loading...
Download File
Download File
Page Text
________________ पए दितीये सूत्रकृतांगे क्षितीय श्रुतस्कंधे प्रथमाध्ययनं. कायानिन्नोजीवति । अत्रार्थ बदन दृष्टांतानाह । तद्यथा । कश्चित्पुरुषोमुंजातृणविशे पात् (इसिअंति) तर्ननूतां शलाका पृथक् कृत्य दर्शयेत् तथा मांसादस्थि करतलादा मलकं दनोनवनीतं तिलेन्यस्तैलं श्दोरसमरणितोऽग्निमनिनिवृत्य पृथक् कृत्य दर्शयेदे वं शरीरादपि जीवं नास्त्येवमुपदर्शयिता कश्चिदतोसन्नात्मा शरीरात्टयगसंवेद्यमानश्चे ति । येषां च स्वमतानुरागादेतत्स्वाख्यातं नवति । यदन्योजीवोन्यच्च शरीरमिति । एव मात्मा च पृथक् नोपलन्यते तस्मात्तन्मिथ्या ॥ १६ ॥ ॥टीका-तद्यथा नाम कश्चित्पुरुषः कोशतः परिवारादसिंखडमनिनिर्वर्त्य समारुष्यान्येषा मुपदर्शयेत्तद्यथाऽयमायुष्मानसिः खगोयं च कोशः परिवारएवमेव जीवशरीरयोरपिनास्त्यु पदर्शयिता। तद्यथाऽयं जीवश्दंच शरीरमिति नचास्त्येवमुपदर्शयिता कश्चिदतः कायान्न निन्नोजीवति । यस्मिश्चार्थे बहवोदृष्टांताः संतीत्यतोदर्शयितुमाह। तद्यथा वा कश्चि त्पुरुषोमुंजात् तृणविशेषात् (इसियंति) तननूतां शलाकां पृथक्त्य दर्शयेत् । तथा मांसाद स्थि तथा करतलादामलकं तथा दधनोनवनीतं तिलेल्यस्तैलमिति । तथेदोरसं त थाऽरणितोऽग्निमनिनिर्वर्त्य दर्शयेदेवमेव शरीराददि जीवमिति । नचास्त्येवमुपदर्शयिता तोऽसन्नात्माशरीरात्टथगसंवेद्यमानश्चेति । प्रयोगश्चात्र सुखःखनाक् परलोकायायीना स्त्यात्मा तिलशश्विद्यमानोपि शरीरकेटथगनुपलब्धेर्घटात्मवत् व्यतिरेकेणच कोशखङ्ग वत्तदेवंयुक्तिनिः प्रतिपादितोप्यात्मानवेत् । येषां पृथगात्मदिनां स्वदर्शनानुरागादेत स्वारख्यातं नवति । तद्यथा । अन्योजीवः परलोकानुयायी अमूर्तोऽन्यच्च तनववृत्तिमू तिमहरीरमेतच पृथङ्नोपलन्यते तस्मात्तन्मिथ्या यैः कैश्विउच्यते यथास्त्यात्मा पर लोकानुयायीति ॥ १६ ॥ सेहता तंदणद खणद बणद मदद पयद आलुंपद विलुपद सहसा कारेद विपरामुसह एतावतावजीवे पबि परलोएवा ते पो एवं विष्प डिवेदेति तंकिरियाश्वा अकिरियाश्वा सुक्कडेश्वा उक्कडेश्वा कल्लाणे श्वा पावएश्वा सादुश्वा असादुश्वा सिधाश्वा असिचाश्वा निरएश्वा अनिरएश्वा एवंतेविरूवरूवेहिं कम्मसमारंनेहिं विरू वरूवाई कामनोगाई समारंति नोयणाए॥१७॥ एवं एगेपागनि या लिकम्म मामगं धम्मं पन्नति तंसदहमाणा तंपत्तियमाणा तंरो यमाणा सादु सुयकाए समणेतिवा माहणेतिवा कामं खलु आसो तुमं पूययामि तं जहा असणेणवा पाणेणवा खाश्मेणवा साश्मणवा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy