SearchBrowseAboutContactDonate
Page Preview
Page 551
Loading...
Download File
Download File
Page Text
________________ रायधनपतसिंघ बादाडुरका जैनागम संग्रह नाग दुसरा. ५२१ वतरणश्च कुपा घटादीन् पश्यति जनस्तथा जिनागमेनापि जीवादयः पदार्थादयंत‍ त्यर्थः ॥ १३ ॥ ऊर्ध्वमधस्तिर्यक्च दिक्कु त्रसाथ ये स्थावराः सूक्ष्मबादरा दिनेदाश्च ये प्रा निस्तेषु सदायत्तः परिव्रजेत् संयमानुष्ठायी जवेत् तथाऽविकंपमानः संयमादविचलन तेषु प्राणिषु मनसापि प्रदेषं न गच्छेत् ॥ १४ ॥ ॥ टीका - एवं दृष्टांतं प्रददातिकमधिकृत्याह । ( एवंतुसे हेत्यादि ) यथा ह्यसा वंधकारावृतायां रजन्यामतिगहनायामटव्यां मार्ग न जानाति सूर्योजमेनापनीतें तमसि पश्चाजानात्येवं तु शिष्यकोऽनिनवप्रव्रजितोपि सूत्रार्थानिष्पन्नोऽपुष्टोऽपुष्कलः सम्यगपरि ज्ञातोधर्मः श्रुतचारित्राख्यो डुर्गतिप्रसृतजंतुधरण स्वनावोयेनासाव पुष्टधर्मा सचाऽगीतार्थसू त्राननित्वादबुध्यमानोधर्म जानातीति नसम्यक् परिचिनत्ति । सएव तु पश्चाजुरुकुलवा सानि वचनेन को विदोऽन्यस्तसर्वज्ञ प्रणीतागमत्वान्निपुणः सूर्योदयेऽपगतावरणश्चक्षेव य थावस्थितान् जीवादीन पदार्थान् पश्यति । इदमुक्तनवति । यथाहि इंडिया संपर्कात्सा छात्कारितया परिस्फुटाघटपटादयः पदार्थाः प्रतीयंते एवं सर्वज्ञप्रणीतागमेनापि सूक्ष्मव्य वहित विप्रकृष्टस्वर्गापवर्गदेवतादयः परिस्फुटानिःशंकं प्रतीयंतइति । पिच कदाचिच्च कुपान्यथाभूतोप्यर्थोऽन्यथा परिविद्यते । तद्यथा । मरुमरीचिका निचयोजनांत्या किंशु कनिचयग्न्याकारेणापीति । नच सर्वज्ञप्रणीतागमस्य कचिदपि व्यनिचारः । तदयनि चारे हि सर्वज्ञत्वहानिप्रसंगात् तत्संनवस्य चासर्वज्ञत्वेन प्रतिषे कुमशक्यत्वादिति ॥ १३ ॥ शिक्षकोहि गुरुकुलवासितया जिनवचनानिज्ञोनवति तत्को विदश्च सम्यक् मूलोत्तरगुणान् जानाति । तत्र मूलगुणानधिकृत्याह । ( उडूं हेयमित्यादि ) ऊर्ध्वमधस्तिर्यक् दिव कु चेत्यनेन क्षेत्र मंगीकृत्य प्राणातिपात विरतिरनिहिता । इव्यतस्तु दर्शयति । सास्तेजोवायु धीं दियादयश्च तथा ये च स्थावराः स्थावरनामकर्मोदयवर्तिनः पृथि व्यब्वनस्पतयस्तथाचैतद्भेदाः सूक्ष्मबादरपर्याप्तकापर्याप्तकरूपादशविधप्राणधारणात्प्रा निस्तेषु सदा सर्वकालमनेन तु कालमधिकृत्य विरतिरनिहिता । यत्तः परिव्रजेत्परि समंता जेत् संयमानुष्ठायी नवेत् । नावप्राणातिपातविरतिं दर्शयति । स्थावरजंगमेषु प्राणिषु तदपकारे उपकारेवा मनागपि मनसा प्रद्वेषं नगवे दास्तां तावद्दुर्वचन दंड प्रहारादि कं तेष्वपका रिष्वपि नामंगलं चिंतयेदविकंप्यमानः संयमादचलन सदाचारमनुपालये दि ति । तदेवं योगकिकरण त्रिकेण इव्य क्षेत्रकालनावरूपां प्राणातिपातविरतिं सम्यगरक्त दिष्टतया ऽनुपालयेदेवं शेषाएयपि महाव्रतान्युत्तरगुणांश्च ग्रहणासेवना शिक्षासमन्वितः सम्यगनुपालयेदिति ॥ १४ ॥ Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy