SearchBrowseAboutContactDonate
Page Preview
Page 1046
Loading...
Download File
Download File
Page Text
________________ २०१६ वितीये सूत्रकृतांगे वितीय श्रुतस्कंधे सप्तमाध्ययनं. रोयियं के०) प्रत्याख्यानमा रुचिपण न करी ते अर्थ रुच्यो नहीं (एतेसिणंनंतेपदा णं के०) एटलां पद, हे नगवन् ! ( एपिंह के० ) हमणा ( जाणयाए के ० ) जाण्यां, सांनल्यां, बोध थयो, यावत् हृदयने विषे अवधास्यां ते कारण माटें ए पदनो अर्थ, सदहुँबु, प्रतितमां थाणुंडं, तथा रुचेले. किंबहुना (सेजहेयंतुनेवदह के० ) ते जेम त में कहोडो (एवमेव के० ) एमज ॥ ३० ॥ ॥ दीपिका-उदकोगौतमस्वामिनमाह । यथा एतेषां पदानां पूर्वमझाततयाऽश्रवणत याऽनाकर्णनेन अबोध्याश्रवणेप्यनवबोधात् अननिगमेन बोधेपि सम्यगप्रतिपत्याऽदृष्टा नामविज्ञातानामश्रुतानामविसृष्टानां गुरुणाऽदत्तानामनिर्गुढानां स्थिरतया स्थापितानाम नुपधारितानामनवधारितानां चानिर्णीतानां न श्रमानं कृतवान् न प्रत्याख्यानरुचिं च क तवान् । इदानीं तु युष्मदंतिके श्रुत्वा ज्ञात्वावदृष्टादि विशिष्टानां पदानामेनमर्थ श्रद्दधेहं प्रत्ययरुचिं च करोमि एवमेतद्यथा यूयं वदथ ॥ ३ ॥ ॥ टीका-तदेवं गौतमस्वामिनानिहित उदकश्दमाह । एतद्यथैतेषां पदानां पूर्वमझा तया श्रवणतया बोध्याचेत्यादिना विशेषणकदंबकेन श्रमानं कृतवान् सांप्रतं तु युष्मदं तिके विझायैनमर्थ श्रद्दधेहं ॥ ३ ॥ तएणं नगवं गोयम उदयं पेढालपुत्ते एवं वयासी सहाहादिणं अजो पत्ति यादिणं अजो रोहिणं अज्जो एवमेयं जहाणं अम्हे वयामो तएणं से नदए पेढालपुत्ते नगवं गोयमं एवं वयासी श्वामि णं नंते तुम्नं अंतिए चानज्जामो J धम्मान पंचमदवयं सपडिकमणं धम्मं ग्वसंपजित्ताणं विदरित्तए ॥३॥ ॥ अर्थ-तेवारें नगवंत श्रीगौतमस्वामी उदयपेढाल पुत्र प्रत्ये एम बोल्या के, अहो थार्य नदक! ए अर्थनी सहहणा कर. केम के,श्री वीतरागनो नांखेलो अर्थ अन्यथा नथी, अहो आर्य! तथा (पत्तियाहिणं के)ए वचननी प्रतीत घाण तथा ए वचननीरुचि कर. ए अर्थ एमज जेम हुँ कहूँ बु ते जगवंतनो नांखेलोडे माडे ते तहत्ति करी जाणजे. तेवार पड़ी ते उदक पेढालपुत्र, नगवंत श्री गौतम स्वामी प्रत्ये बोल्या के (श्वामिणंनंत्ते के० ) इंडे बु हे जगवन ! हुँ तमारा (अंतिए ले) पासेंथी चातुर्याम धर्म थकी पंच महाव्रत रूप धर्म, तथा पडिक्कमणा सहित धर्मने. (वसंपत्तिाणं के ) अंगीकार करीने (विहरित ए के) विचरवाने वांबु बु.॥३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy