SearchBrowseAboutContactDonate
Page Preview
Page 1044
Loading...
Download File
Download File
Page Text
________________ २०१४ द्वितीये सूत्रकृतांगे द्वितीय श्रुतस्कंधे सप्तमाध्ययनं. परिहतं नवति तदेवं यथावस्थितमर्थ गौतमस्वामिनावगतोप्युदकः पेढालपुत्रोयदा नगवं तं गौतममनादियमाणो यस्याएव दिशः प्राभूतस्तामेव दिशं गमनाय संप्रधारितवान् ॥ ३६ भगवंच नदादु प्रानसंतो नदगा जे खलु तहानूतस्स समणस्सवा मापस्सवा अंतिए एगमवि आरियं धम्मियं सुवयणं सोच्चा निस म्म अप्पणी चैव सुहम्माए पडिलेदीए प्रणतरं जोगखेमपयं लंनि एसमा सोवित्तावतं प्राढाइ परिजापति वंदति नमसंति सक्कारेश समाणेइ जाव कल्याणं मंगलं देवयं चेश्यं पवासंति ॥ ३७ ॥ अर्थ - नगवंत श्री गौतम स्वामी बोल्या के, अहो श्रायुष्यमन् नदक ! खलु इति निवें जे कोइ तथानूत श्रमण ब्राह्मणने समीपें एक पण यार्य धर्म संबंधिक रूडुं वचन सांगलीने सम्यक् प्रकारें संयमने विषे धारीनें ( अप्पणीचेव सुहम्माए के ० ) पोता थकी सूक्ष्म कुशाग्र वत् बुद्धियें करी ( पडिलेहीए के० ) थालोचीनें विचारीनें जा के, या रूडा वचनें करी हुं ( अणुत्तरं के० ) प्रधान, (जोगखेमपर्यनं निएसमा के ० ) यो पद एटले रूहुं मुक्ति साधवा योग्य पद, तेने विषे पहोंचो एतावता ए थकी में रूडुं एक पद लायें. ( सोवित्तावर्त के० ) ते पुरुष, ते उपदेशना देनार पुरुषनें (ढाइ के० ) यादर करे, तथा ( परिजाति के० ) ए पुज्य एवं करी जाणे, तथा तेने वांदे, ते खागल अंजनी करे (नमसंति के० ) मस्तक नमावे, (सक्कारे sho ) सत्कार करे, वस्त्रादिकें करी प्रतिलाने. ( समाणे के० ) अच्युतानादिक करें, तथा यावत् कल्याणमंगल देवता चैत्य एनी उपमा मानि स्तुति करे, तथा, (पतवासं ति के० ) पर्युपासना करे, यद्यपि ते उपदेशनो दातार कांइ वंदनादिक वांबे नही, तथा पि ते सांजलनारें ते परमार्थ उपकारी नली यथाशक्तियें विनयादिक समाचरवो ॥ ३७ ॥ ७ || दीपिका - तदा । नगवान गौतमयाह । हे प्रायुष्मन्नुदक ! यः खलु तथा नूतस्य श्रमणस्य ब्राह्मणस्य वांतिके समीपे एकमप्यर्थ धार्मिकं सुवचनं श्रुत्वानि शम्यावधार्यात्मनएव तदनुत्तरं योगक्षेमपदमित्यवगम्य सूक्ष्मया बुत्ध्या प्रत्युपेक्ष्य विचा हमनेन योगक्षेमपदमनुत्तरं लंनितः प्रापितः सन् सोपि तावलौकिकोपि तमुपदेश दातारमादियते पूज्योयमिति जानाति कल्याणं मंगलं देवतां चैत्यमिव पर्युपास्ते प्राक तजनोषि चेदितोपदेशदातारं पूजयति तदा किं पुनर्वाच्यमनुत्तरधर्मोपदेशकपूजायां विवेकिजनस्येति ! नावः ॥ ३७ ॥ Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy