SearchBrowseAboutContactDonate
Page Preview
Page 1028
Loading...
Download File
Download File
Page Text
________________ एए हितीये सूत्रकृतांगे वितीय श्रुतस्कंधे सप्तमाध्ययनं. य कालं दीर्घमनवकांक्षमाणा विहरिष्यामः । इदमुक्तं नवति । न वयं दीर्घकालं पौषधादि के व्रतं पालयितुं समर्थाः किंतु ? वयं सर्वमपि प्राणातिपातादिकं प्रत्याख्याय संलेखनया संलिखितकायाश्चतुर्विधाहारपरित्यागेन जीवितं परित्यक्तमतमिति । एतत्सूत्रेणैव दर्शयति ( सर्वपाणावायमित्यादि ) सुगमं । यावत्ते तथा कालगताः किं वक्तव्यमेतत्स्यात्सम्यक् ते कालगताश्त्येवं दृष्टा निर्ग्रथाएतदूचुर्यथा ते सन्मनसः शोननमनसस्ते कालगताइति तेच सम्यक् संलेखनया यदा कालं कुर्वति तदाऽवश्यमन्यतमेषु देवलोकेषुत्पद्यते तत्र चोत्पन्नायद्यपि ते व्यापादयितुं न शक्यते तथापि त्रसत्वात्ते श्रावकस्य त्रसवधनिवृत्तस्य विषयतां प्रतिपद्यते ।। १७ ॥ नगवंचणं दादु संतेगश्या मणुस्सा नवंति तंजदा महश्वा म दारंना महापरिग्गदा अहम्मिया जाव उप्पडियाणंदा जाव स वान परिग्गहा अप्पडिविरया जाव जीवाए जेहिं समणोवा सगस्स आयाणसो आमरणंताए दंझे णिकित्ते ते ततो आनगं विप्पजति ततो नुको सगमादाए जुग्गगामिणो नवंति ते पाणावि बुचंति ते तसावि वच्चंतिते महाकाया ते चिरहिया ते बढुयरगा आयाणसोति से महयाने णं जमं तुप्ने वदह तंचेव अयंपि नेदे से णो णेयानए नव॥१॥ अर्थ-वली गौतम स्वामी कहे. या जगत् माहे कोई एक एवा होय, ते कहेले. (महश्वा के०) महोटी नावाला एटले महालोनी, महायारंजी, महापरिग्रही, अधार्मि क यावत् उष्प्रत्यानंदी, एटले कोइनुं चुंझं थाय तो पोतें आनंद पामे, यावत् सर्व परि ग्रह थकी अविरति एटले निवर्त्या नथी. जाव जीव लगें जेनें विपे श्रमणोपासकने (या याणसो के०) प्रथम व्रत ग्रहण प्रारंजीने मरणांत सुधी त्रस पणाने लीधे तेनो घात बमाणो. हवे ते सर्वथा अविरति मनुष्यनो ते नवसंबंधी आयुष्यनो क्ष्य थये थके ते आयुष्य त्यागीने (नुजोसगमादाए के० ) वली पोताना उपार्जन करेला कर्मो लेख्ने (उग्गगामिणोनवंति के०) दौर्गतिगामि थाय, एटले युं कर्तुं ? तोके, जे महारंनी, म हापरिग्रही होय, ते नरकादिक उर्गतियें जाय. त्यां बतां तेने प्राण पण बोलियें, अनेत्र स पण बोलियें, ते महाकायवाला कहिये, तेने घणी स्थिति होय, एम पण कहियें, ते घ णा जीवनी त्रस जाति पणाने पामे. माटें तेनो विनाश करवाने विषे श्रावकने रूई पच्च रकाण होय. इत्यादिक पूर्ववत् जाणवू. ए कारणे तमाएं बोलवू न्याय मार्गनुं नथी॥१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy