SearchBrowseAboutContactDonate
Page Preview
Page 1013
Loading...
Download File
Download File
Page Text
________________ रायधनपतसिंघ बादाडुरका जैनागम संग्रह नाग इसरा. ८३ यांति । तदेवं संसारिणां परस्परगमनं प्रदर्याधुना यत्परेण विवदितं तदा विष्कुर्वन्नाह । (थावर काया इत्यादि) स्थावरकायादिप्रमुच्यमानाः स्वायुषा तत्सहचरितैश्च कर्मनिः स a faraशेषास्त्रकाये समुत्पद्यंते ते सकायादपि तदायुषा विप्रमुच्यमानाः सर्वे स्थावर काये समुत्पद्यते तेषांच त्रसानां सर्वेषां स्थावरकायसमुत्पन्नानां स्थानमेतद्घात्यं वर्तते तेन श्रावके स्थावर कायवधनिवृत्तेरकारणादतः सर्वस्य त्रसकायस्य स्थावर कायत्वेनो त्पत्तेर्निर्विषयं तस्य त्रसवध निवृत्तिरूपं प्रत्याख्यानं प्राप्नोति । तद्यथा केनचिद्वृतमेवंनूतं गृहीतं यथा मया नगर निवासी न हंतव्यस्तच्चो ६ सितं नगरमतो निर्विषयं तत्तस्य प्रत्या ख्यानमेवमत्रापि सर्वेषां त्रसानामनावान्निर्विषयत्वमिति ॥ १२ ॥ सवायं जगवं गोयमे उदयं पेढालपुत्तं एवं वयासी पो खलु प्रा सो अस्साकं वत्तवणं तुप्रचेव अपवादेणं चि से परि याए जेणं समणोवासगस्स सबपादि सबनएदि सबजीवेदि सबसत्तेदिं दंगे निकित्ते नवइ कस्सणं तं देवं सांसारिया खलु पाणा तसावि पाणा यावरत्ताए पच्चायंति थावराव पाणा तस ता पञ्चायंति तसायाने विष्पमुच्चमाणा सवे यावर कार्यंसि नव वज्रंति यावर कायान विप्पमुच्चमाणा सवे तसकार्यंसि नववऊंति ते सिंचणं तसकायंसि नववन्नाणं गणमेयं धत्तं ते पाणावि बुच्चं ति ते तसावि बुच्चति ते महाकाया ते चिरविश्या ते बहुयरंगा पाणा जेहिं समणोवा सगस्स सुपच्चरकायं भवति ते प्रप्पयरागा पाणा जे हिं समणोवासगस्स प्रपञ्चकायं नवइ से महया तसकायान वसंतस्स नवद्वियस्स पडिविरयस्स जन्नं तुझेवा अन्नोवा एवं वदह एचिणं से समणो के परियाए जं से समणोवा सगस्स एग पाणा परिए वि दंमे णिकित्ते प्रयंपि भेदे से गो यानए जवइ ॥ १३ ॥ अर्थ- हवे एम कहे ते वादसहित जगवंत श्रीगौतम स्वामी, उदयपेढाल पुत्र प्रत्ये एम बोल्या के, निवें ग्रहो यायुष्यमन् उदक ! ( खस्साकंवत्तवएणं के० ) प्रमारी वक्तव्य तायें जेतुं वचन कहेले, तेम थयुं पण नथी, झनें थशे पण नहीं, ते केमके, समस्त स्थावरजीव, त्रस पणें उपजे एम तमे कहोबो तो, जगत् मांहे त्रस जीवतो असंख्या ताबे, घनें स्थावर अनंताने तो, अनंता असंख्याता मांहे शी रीतें समाय ? तथा वल! Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy