SearchBrowseAboutContactDonate
Page Preview
Page 1001
Loading...
Download File
Download File
Page Text
________________ रायधनपतसिंघ बाहादुरका जैनागम संग्रह नाग दुसरा. ugl स्थावरत्वेन स्थावरास्त्रसत्वेन प्रत्यायांति त्रसकायात्तदायुष्केन मुच्यमानाः स्थावरकाये स्थावरकायाच्च तद्योग्यकर्मणा मुच्यमानास्त्रसकाये उत्पद्यंते तेषां त्रसकाये समुत्पन्नानां स्थानमेतत्रसकायाख्यमघात्यं अघातार्ह नवति स्थूलप्राणिघातान्निवृत्तः श्राद्धः तन्निवृ त्याच त्रसस्थानमघात्यं स्यात् तस्य तीव्राध्यवसायोत्पादकत्वाल्लोकगर्हितत्वाच्च स्थावर कायाञ्चानिवृत्तइति तत्स्थानमस्य घात्यमित्युदकप्राह ॥ ८ ॥ ॥ टीका - एवमेतद्यथा मया व्याख्यातमनिहितो गौतमः सधाचं सवादं वा तमुदकं पे ढालपुत्रमेवं वक्ष्यमाणमवादीत् तद्यथा । नो खल्वायुष्मन्नुदकास्मच्यमेतदेवं तद्यथा त्वयो च्यते तोचतइति । इदमुक्तं नवति यदिदं सकायविरतौ नूतत्वविशेषणं क्रियते तन्नि रकतयास्मभ्यं न रोचतइति । तदेवं व्यवस्थिते जो उदक ! एते श्रमणाब्राह्मणावा एवं नू तशब्द विशेषणत्वेन प्रत्याख्यानमाचते । तद्यथा । परैः पृष्टास्तथैवं भाषते प्रत्याख्यानं स्व तः कुर्वतः कारयंतश्चैवमिति सविशेषणं प्रत्याख्यानं जावंते तथैवमेव सविशेषणप्रत्या ख्यानरूपणावसरे सामान्येन प्ररूपर्यंतं एवंच प्ररूपतोन खलु ते श्रमणावा निर्यथावा व्य श्रीषां जातेऽपि त्वनुतापयतीत्यनुतापिका तां तथाभूतां च खलु ते भाषां नापते अन्यथा नापणे ह्यपरेण जानता बोधितस्य सतोनुतापोनवतीत्य तो नुतापिकेत्युच्यतइति । पुनरपि तेषां सविशेषणप्रत्याख्यानवता मुल्बणदोषो द्विनावविषयाह । ( नाइस्कंतीत्यादि ) ते हि सविशेषणप्रत्याख्यानवादिनोयथावस्थितं प्रत्याख्यानं ददतः साधून् गृएहुतश्च श्रम गोपासकान ज्याख्यात्यनूत दोषोनावनतोऽन्याख्यानं ददति । किंचान्यत् । ( जेहिंवीत्यादि) ratory प्राणिनूतेषु जीवेषु सत्वेषु विषयभूतेषु विशिष्य ये संयमं कुर्वति संयमयं ति । तद्यथा ब्राह्मणोन मया दंतव्य इत्युक्ते सयदा वर्षांतरे तिर्यक्कुवा व्यवस्थितोभवति त ६ ब्राह्मणवाद्यते नूतशब्द विशेषणात् तदेवं तान्यपि विशेषव्रतानि सुकरोमया न हं तव्यइत्येवमादीनि विशेषणवादिनोऽन्याख्यांति दूषयंति । किमित्यतश्राह । (कस्स एा मित्या दि) कस्मादेतोस्त दस तं दूषणं भवतीति यस्मात्सांसारिकाः खलु प्राणाः परस्परजातिसंक मणनाजोयतस्ततस्त्रसाः प्राणिनः स्थावरत्वेन प्रत्यायांति स्थावराश्व त्रसत्वेनेति । त्रसका याच्च सर्वात्मना सायुष्कं परित्यज्य स्थावरकाये तद्योग्यकर्मोपादानात्पद्यते तथा स्थाव कायाच्च तदायुष्कादिना कर्मणा विमुच्यमानास्त्र सकाये समुत्पद्यंते तेषांच त्रकाये स मुत्पन्नानां स्थानमेतत्र सकायाख्यमघात्यमघ । तार्ह नवति । तस्मात्तेन श्रावके त्रसानुद्दि श्य स्थूलप्राणातिपात विरमणं कृतं तस्य तीव्राध्यवसायोत्पादकत्वाल्लोकगर्हितत्वाच्चेति । तत्रासौ स्थूलप्राणातिपातान्निवृत्तस्तन्निवृत्त्याच त्रसस्थानमघात्यं वर्तते स्थावरकायाच्चा निवृत्तइति तद्योग्यतया तत्स्थानं घात्यमिति । तदेवं सनवदनिप्रायेण विशिष्टसत्वोदेशे Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.003652
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1880
Total Pages1050
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy