________________
१३४
कारमिन्द्रचापाभं
नकारं पंचवर्णं तु प्रसन्नाधिपपूजितम् || ३६॥ पकारं पंकजाभं तु ईशानाधिप संभृतम् ||३७|| फकारं प्रस्तुतं वर्णं सिद्धानामाधिपत्यकम् ||३८|| वृषभाधिप संस्कृतम् ||३९|| भकारं ताम्रवर्णं तु नित्यंदेवासुरार्चितम् ||४०|| भकारं शुक्लवर्णं तु भवनाधिप संस्कृतम् ।।४१ ॥ यकारं कृष्णवर्णं तु महाप्राण समन्वितम् ॥४२॥ रकारं रक्तवर्णं तु स्वाहाधिप समन्वितम् ||४३|| लकारं पीतवर्णं तु इन्द्रदेव समचितम् ||४४ || वकारं श्वेतवर्णं तु वारुण्यमधिदैवतम् ।।४५।। शकारं नीलवर्णं तु सर्वाम्बर समचितम् ।।४६ ।। षकारं बहुवर्णं तु वाचस्पत्याधि दैवतम् ॥४७॥ सकारं क्षीरवर्णं तु गम्भीराधिप संभृतम् ।।४८।। हकारं सर्ववर्णं तु मंत्रमूर्ति
समन्वितम् ।।४९।।
सर्वात्मकं महाकारं सर्वज्ञं सर्वमंत्र मुखं ध्यायेत्समर्थं
सर्वशक्तिकम् । बहुकर्म ||१||
वाग्भवं चन्द्रकान्ताभं मतिज्ञानात्मकं शुभम् । जिनेन्द्र सदृशं ध्यायेत्समर्थं बहुकर्मसु ।।२।।
रक्ताभं कामराजं तु श्रुतज्ञान स्वरूपकम् । जिनेन्द्रं सततं ध्यायेत्समर्थं बहुकर्मसु || ३ ||
स्वरूपकम् ।
भूमीशं धवलाकारं अवधिज्ञान जिनेन्द्रं सततं ध्यायेत्समर्थं बहुकर्मसु ||४||
Jain Education International
श्रीबीजं हेमवणं तु मन:पर्ययरूपकम् । जिनेन्द्रं सततं ध्यायेत्समर्थं बहुकर्म || ||
For Private & Personal Use Only
www.jainelibrary.org