________________
: २८ :
(२५) धर्मयोगप्रकाशाय कर्मयोगविहारिणे । आत्मयोगप्रसक्ताय गुरवेऽयं कृतोऽञ्जलिः ।।
ધર્મગમાં પ્રકાશતા, કર્મયોગમાં વિહરતા અને આત્માગમાં રમતા એવા શ્રી ગુરુદેવ વિજયધર્મસૂરિને मा भारी मत!!
This is my pure devout salutation with folded hauds to the great Guru shining with धर्मयोग ( religious activities ), enjoying कर्मयोग ( works benefitting people ) and sporting in आत्मयोग ( Spirituality ).
रचनासमयादिनिर्देशःश्रीधर्मसूरिसंस्थासंवत्सरपञ्चविंशतिस्मरणे । गूर्जर-इंग्लिश-अर्थाढयैः श्लोकैः पञ्चविंशत्या ॥ १ ॥ गूर्जर-विश्रुत-'पट्टन' एष कृतोऽञ्जलिरमुष्य शिष्येण । त्रि-ख-ख-द्विविक्रमाब्दे वैशाखे न्यायविजयेनं ॥ २ ॥
(युग्मम् )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org