________________
पदानुक्रमणिका
पद
स्थल
-
पद
अ
अजयं चिट्ठमाणो उ अइभूमि न गच्छेज्जा
५।११२४ अजयं भासमारणो उ अइयम्मि य कालम्मि रा८,९,१० अजयं भुंजमाणो उ अइयारं जहवकर्म
५:१८६ अजयं सयमाणो उ अउलं नथि एरिसं
७।४३ अजीवं परिणयं नच्चा अओमया उच्छहया नरेणं है।३.६ अजीवे वि न यारणई अओमया ते वि तओ सु-उद्धरा है।३७ अजीवे वि वियागई अंकुसेण जहा नागो
२।१० अज्ज आहं गणी हुतो अंग-पच्चंग-सठाणं
८।५७ ___ अज्जए पज्जए वा वि अंजणे दंतवणे य
___३६ अज्जिए पज्जिए वा वि अंड-सुहुमं च अट्ठमं
८।११५ अज्झप्प-रए सुसमाहियप्पा अंतलिक्खे त्ति णं वूया
७।५३ अज्झोयर पामिच्चं अकप्पियं न इच्छेज्जा ५१२७; ६।४८ अट्ठ लहइ अणुत्रं अकालं च विवज्जेत्ता
५।।४ अट्ठ सुहुमाई पेहाए अकाले चरसि भिक्खू
५।२।५ अट्ठावए य नालीय अकुठे व हए व लूसिए वा १०११३ अट्टिअप्पा भविस्ससि अकेज्ज केज्जमेव वा
७१४५ अट्ठियं कंटओ सिया अकोउहल्ले य सया स पुज्जो ३१० अणंतनागोवगओ वि संतो अक्कोस-पहार-तज्जणाओ य १०.११ अणंतहियकामए अखंड-फुडिया कायव्वा
६६ अणज्जो भोग-कारणा अगणिसत्थं जहा सुनिसियं १०२ अग्णवज्ज वियागरे अगुणाणं विवज्जओ
अण्वज्जमकक्कसं अगुत्ती बंभचेरस्स
६५८ आरणगयं नो पडिबंध कुज्जा अग्गलं फलिहं दारं
राह अगाययणे चरंतस्स अचक्कियमवत्तव्यं
अणायरियमज्जाणं अचक्खु-विसओ जत्थ
५।१२२० अगायारं परक्कम्म अचित्तं पडिलेहिया ५।१५१,८६ अणासए जो उ सहेज्ज कंटए अचियत्तं चेव नो वए
७४३ अणिएय-वासो समुयारण-चरिया अचियत्तकुलं न पविसे ५।१।१७ अरिगच्च तेसिं विन्नाय अच्छंदा जे न भुजंति
२१२ अरिणमिसं वा बहु-कंटयं अजयं आसमाणो उ
४१३ अणुन्नए नावणए अजयं चरमागो उ
अणुन्नविय वोसिरे
स्थल
स्थल ४६ अणुन्नवेत्तु मेहावी
५।११८३ ४१६ अणुमायं पि मेहावी
५।२।४६ ४५ अणुमायं पि संजए
८।२४ ४१४ अणुवीइ सव्वं सब्वत्थ
७१४४ ५।११७७ अणुसोओ समारो
चू०।२।३ ४।१२ अणुसोय-पट्ठिए बहु-जणम्मि
चू०।२२ ४११३ अणुसोय-सुहो लोगो
चू०।२३ चू०१६ अरणेग-साहु-पूइयं
५।२।४३ ७१८ अतितिणे अचवले
का२६ ७.१५ अत्त-कम्मेहि दुम्मई
५।२।३६ १०।१५ अत्तट्ठ-गुरुओ लुद्धो
५।२।३२ ५।११५५ अत्त-समे मन्नेज्ज छप्पि काए १०५ ८।४२ अत्तारणं न समुक्कसे
८६० ८.१३ अत्ताणं न समुक्कसे जे स भिक्खू १०१८ ३४ अत्थंगयम्मि आइच्चे
८।२८ २६ अत्थियं तिंदुयं बिल्लं
५।१७३ ५।१।८४ अत्थि हु नाणे तवे संजमे य १०७ ६।१।११ अदिट्ठ-धम्मे विणए अकोविए ६।२।२२ ६।२।१६ अदीणो वित्तिमेसेज्जा
५।२।२६ चू०।१।१ अदुवा वार-धोयरणं
५।११७५ ७१४६ अर्दैतस्स न कुप्पेज्जा
शरा२८ ७३ अधुवं जीवियं नच्चा
८।३४ चू।२।१३ अनियाणे अकोउहल्ले य जे स ५।१११
भिक्खू १०।१३ ६१५३ अनिलस्स-समारंभ
६३६ ८.३२ अनिलेण न वीए न वीयावए १०१३ ३६ अन्नं वा गेण्हमाण्णं पि
६।१४ चू०२।५ अन्नं वा पुप्फ सच्चित्तं ५।२।१४,१६ ८५८ अन्नं वा मज्जगं रसं
५२।३६ ५।११७३ अन्नं वा वि तहाविहं ५।११७१,८४ ५।१।१३ अन्लट्ठ पगडं लयणं
८५१ ५।१।१६ अन्नाणी किं काही
४।१०
४११
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org