SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ १२१. तदेव क्वचिद्दर्शयति- (व०प०८३४) १२१. तेहिज कायसंवेह, किहांइक देखाई अछ। आख्यो सूत्र विषेह, तृतीय गमो इण रीत सूं ॥ १२२. 'तेऊ स्थिति संग मेलवै, तेंद्रिय नी स्थिति सोई जी। तेह संवेध तीजे गमे, कहियै छै अवलोई जी। १२३. तृतीय गमे संवेध जे, उत्कृष्टो इम जाणी जी। दोय सौ अष्ट दिवस निशा, तास न्याय पहिछाणी जी ।। १२२,१२३. ते उक्काइएसु समं ततियगमे उक्कोसेणं अठ्ठत्तराई बेराइंदियसयाई, सोरठा १२४. ओधिक तेजसकाय, उत्कृष्ट स्थिति त्रिण दिन-निशा। ते चिउं भव जे आय, अहो-रात्रि द्वादश थया । १२५. जेष्ठ तेइन्द्रिय स्थित, गुणपचास दिन नै निशा। चिउं भव करी कथित, हुवै एक सय नै छिर्ने । १२४. औधिकस्य तेजस्कायिकस्य चतुर्ष भवेषत्कर्षण व्यहोरात्रमानत्वाद् भवस्य द्वादशाहोरात्राणि उत्कृष्टस्थितेश्च (वृ० १०८३४) १२५. श्रीन्द्रियस्योत्कर्षतश्चतुर्ष भवेष्वेकोनपञ्चाशन्मानत्वेन भवस्य शतं षण्णवत्यधिकं भवति (व०प०८३४) १२६. राशिद्वयमीलने चाष्टोत्तरे द्वे रात्रिन्दिवशते स्यातामिति । (वृ०प० ८३४) १२७,१२८. बेइदिएहि समं ततियगमे उक्कोसेणं अडयालीसं संवच्छराई छन्नउयराइंदियसतमन्भहियाई, १२६. बिहं मेलावियां एह, दोय सी ने अठ रात्रि-दिन । तेऊ साथ संवेह, तृतीय गमे तेइंद्रिय । १२७. *वलि बेइंद्रिय ऊपज, तेइंद्रिय मैं मांह्यो जी। तीजा गमा नै विष हिवै, कायसंवेध कहायो जी ।। १२८. तृतीय गमे उत्कृष्ट थी; अष्टचालीस वासो जी। एक सौ छिर्ने दिवस-निशा, एह अधिक सुविमासो जी॥ सोरठा १२९. वर्ष अड़ताली धार, बेइन्द्रिय चिहं भव स्थिति । तेइन्द्रिय भव च्यार, इक सय छिन्न दिवस-निशि ॥ १२९. द्वीन्द्रियस्योत्कर्षतो द्वादशवर्षप्रमाणेषु चतुर्षु भवेष्व ष्टचत्वारिंशत्संवत्सराश्चतुर्वेव त्रीन्द्रियभवग्रहणेष स्कर्षणकोनपञ्चाशदहोरात्रमानेषु षण्णवत्यधिक दिनशत भवतीति । (व०प० ८३४) १३०. तेइदिएहिं समं ततियगमे उक्कोसेणं बाण उयाई तिण्णि राईदियसयाई। १३०. तेइन्द्रिय तेइन्द्री में ऊपज, तृतीय गमे संवेहो जी। तीन सौ बाणू दिवस-निशा, उत्कृष्ट अद्धा एहो जी। सोरठा १३१. तेइन्द्रिय भव एक, गुणपचास दिन-रात्रि नों। अष्ट भवे इम लेख, त्रिण सय बाणूं दिवस-निशि ।। १३२. *एवं सर्वत्र जाणवा, चरिंद्रियादिक जेहो जी। जाव सन्नी मनु साथ ही, कहिवो तास संवेहो जी।। सोरठा १३३. चउरिद्रिय सुविचार, असन्नी सन्नी तिरि मनु । तसु स्थिति सह अवधार, तेइंद्रिय नी जे स्थिति ।। १३४. तृतीय गमे संवेह, देखाड़वै करिनै वली। षष्ठम आदि गमेह, ते संवेध पिण जाणवा ।। *लय : धर्म दलाली चित कर १३१. 'बाणउयाई तिन्नि राइंदियसयाई' ति अष्टासु त्रीन्द्रियभवैषत्कर्षणकोनपञ्चाशदहोरात्रमानेषु त्रीणि शतानि द्विनवत्यधिकानि भवन्तीति, (व०प० ८३४) १३२. एवं सब्वत्थ जाणेज्जा जाव सण्णिमणुस्स त्ति । (श० २४१२३३) १३३-१३५. चतुरिन्द्रियसंश्यसज्ञितिर्यग्मनुष्यैः सह श्रीन्द्रियाणां तृतीयगमसंवेधः कार्य इति सूचितं, अनेन च तृतीयगमसवेधदर्शनेन षष्ठादिगमसंवेधा अपि सूचिता द्रष्टव्याः, तेषामप्यष्टभविकत्वात्, (वृ. ५० ८३४) १२८ भगवती जोड़ Jain Education Intemational Jain Education Interational For Private 8 p For Private & Personal Use Only www.jainelibrary.org
SR No.003622
Book TitleBhagavati Jod 06
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1996
Total Pages360
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy