SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ १३८ जघन्य यकी आंगुल तणें जी, असंख्यातमे उत्कृष्ट योजन सहस्र नीं जी, सोरठा १३९. पुर ओधिक गम तीन, उत्कृष्ट स्थिति विण गम चरम । वनस्पति नी चीन, कहिवी जघन्योत्कृष्ट अवगाहना ।। १४०. *मध्यम त्रिण गम नें विषे जी, जघन्य गमक ए जाण । तेहविषे इम आखियो जी, पृथ्वी नीं पर माण । १४१. पृथ्वी काय भाग । जारी तसु माग ॥ विषेह, पृथ्वी आख्यो तेम कहेह, असंख भाग १४४. १४२. *कायसंवेध अनें बलि जी वनस्पति तेह जाणवी बुद्धि करी जी, जिन वच सोरठा सोरठा १४३. वनस्पति स्थिति जान, उत्कृष्टी दश जघन्य प्रसिद्ध विद्याण, इण अनुसार * संवेध तीजा गम विषे जी, काल वर्ष सहस्र बावीस १५०. इतो ऊपजता Jain Education International आंगुल नी करी सहस्र संबंध तणें । तणों ॥। उत्कृष्ट जघन्य १४६. उत्कृष्ट अद्धा एतलो जी, अष्ट भवे वर्ष एक लक्ष आखियो जी, बलि अठवीस स्थित्त । पवित्त ॥ आश्रयी जघन्न । नीं जी, अंतर्मुहूर्त कथन्न । सोरठा १४५ वर्ष सहस्र बावीस, पृथ्वी नीं अंतर्मुहूर्त जगीस, वनस्पति नीं इहां वे भाव में जघन्य पकी काल एक पक्षे कही ते भणी उत्कृष्ट गमे आठ भव । तेहनों कायसंवेध कहै छे वर्ष । पिण ॥ स्थिति । स्थिति ॥ पृथ्वीकाय नी उत्कृष्टी स्थिति सोरठा 1 १४७. पृथ्वी नां भव च्यार, वर्ष अठ्यासी सहस्र जे फुन चालीस हजार, चिउं भव वणस्सइ जेष्ठ स्थिति || १४८ वर्ष सहल बावीस, उत्कृष्ट स्थिति पृथ्वी तणीं । वणस्सइ तणीं जगीस, उत्कृष्टी दश सहस्र नीं ॥ १४९ च्यार प्यार भव तास, तेह चउगुणां घी एक लक्ष जे वास, वर्ष सहस्र अठवीस गति आगति तीजा पिण पिण काल सेवंत, अद्धा करे जे जंत, गमा *लय : खिम्यावंत धिन भगवंत रो जी ज्ञान ९० भगवती जोड़ अवधार । अठवीस हजार ॥ हुई । । फुन ॥ एतलो । विषेज इम ।। १३८. जहणेणं अंगुलस्स असंखेज्जइभागं, उक्कोसेणं सातिरेगं जोणसं, १३९. प्रथमकेष्वधिकेषु गमेषु पाश्चात्येषु चोत्कृष्टस्थितिकगमेष्ववगाहना वनस्पतिकायिकानां द्विधाऽपि (बु०प०२६) १४०. मल्लिए तमु सहेब जहा पुढविकाइयाणं । १४१. मध्यमेषु जघन्य स्थितिकगमेषु त्रिषु यथा पृथिवी - कायिकानां पृथिवीकायिकेषूत्पद्यमानानामुक्ता तथैव याच्या अंगुलासंख्यात भागमा बेत्यर्थः (बु० १० ८२६) १४२. संवेहो ठिती य जाणियम्वा । १४३. तत्र स्थितिरुत्कर्षतो दशवर्षसहस्राणि जघन्या तु प्रतीर्तन, एतदनुसारेण संबेधोऽपि ज्ञेयः ( वृ० प० ८२६) १४४. तइयगमे कालादेसेणं जहणेणं बावीसं वाससहस्साइं अंतोमुहुतमन्महियाई १४६. उस्को अट्टाचीगुत्तरं वासराय सहस् १४७-१४९. इह गमे उत्कर्षतोऽष्टो भवग्रहणानि तेषु चत्वारि पृथिव्याश्चत्वारि च वनस्पतेः तत्र चतु पृथिवीभवेषूत्कृष्टेषु वर्षसहस्राणामष्टाशीतिः तथा वनस्पतेर्दशवर्षसहस्रायुष्कत्वाच्चतुर्षु भवेषु वर्षसहस्राणां चत्वारिंशत् उभयमीलने च यथोक्त' मानमिति । (१० १० ८२६) १५०. एवतियं कालं सेवेज्जा, एवतियं कालं गतिरागति करेज्जा । For Private & Personal Use Only www.jainelibrary.org
SR No.003622
Book TitleBhagavati Jod 06
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1996
Total Pages360
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy