________________
३५,३६. सर्वेषु च नारकादिपदेषु वर्तमानस्य जीवस्य
तेऽनुसमयं ग्रहणमायान्तीति स्वल्पकालेनापि तत्सकलपुद्गलग्रहणं भवतीति। (वृ०प० ५७०)
३७. तेयापोग्गलपरियनिव्वत्तणाकाले अर्णतगुणे ।
३५. च उवीस दण्डक मांहि, वर्तमान जे जीव नैं।
समय-समय प्रति ताहि, ग्रहणपणों पामै तसु॥ ३६. ते माटे कहिवाय, अल्प काल करि पिण तिके। "
" "" कार्मण पुद्गल ताय, सगला ग्रहण हुवै अछ। ३७. *तेहथी तेजस पुद्गल-परावर्त नों काल हो, गोतम ! निवर्तन निपजावतां, अनंतगुणो ते न्हाल हो, गोतम !
सोरठा ३८. स्थूलपण करि धार, तेजस पुदगल अल्प नों।
ग्रहण हुवै इक वार, अल्प प्रदेश निष्पन्नपणे ।। ३९. ते माटे इम न्हाल, कार्मण पुदगल काल थी।
तेजस पुद्गल काल, अनंतगुणो इम आखियो ।। ४०. *तेहथी ओदारिक तणो, पुदगल-परावर्त्त जोय हो, गोतम ! निवर्त्तन निपजावतां, अनंतगुणो काल होय हो, गोतम !
सोरठा ४१. ओदारिक नां जाण, पुद्गल अतिही स्थल छै।
स्थूल तणो पहिछाण, अल्पईज ग्रहै एकदा ।। ४२. वलि प्रदेश पिण तास, अतिही अल्प अछै तसु ।
ग्रहिवे थके विमास, ग्रहै अल्प अणु एकदा ।। ४३. कार्मण तेजस धार, तसं पुदगल जिम ए नथी।
तेहनों ग्रहण विचार, दंडक चउवीसे हवै।। ४४. मनुष्य अनै तिर्यच, तेहनै इज तेहनों ग्रहण ।
बहु काले करि संच, ते माटे तसु ग्रहण ह ॥ ४५. *तेहथी आणापाणु जे, पुद्गल-परावर्त काल हो, गोतम ?
निवर्तन निपजावतां, काल अनंतगुणो न्हाल हो, गोतम !
३८,३९. यतः स्थूलत्वेन तैजसपुद्गलानामल्पानामेकदा
ग्रहणं, एकग्रहणे चाल्पप्रदेश निष्पन्नत्वेन तेषामल्पानामेव तदणूनां ग्रहणं भवत्यतोऽनन्तगुणोऽसाविति ।
(वृ०प० ५७०) ४०. ओरालियपोग्गलपरियट्टनिव्वत्तणाकाले अणंतगुणे ।
४१. यत औदारिकपुद्गला अतिस्थूराः, स्थूराणां
चाल्पानामेवैकदा ग्रहणं भवति। (वृ० ५० ५७०) ४२. अल्पतरप्रदे शाश्च ते ततस्तदग्रहणेऽप्येकदाऽल्पा एवाणवो गृह्यन्ते।
(वृ० ५० ५७०) ४३. न च कार्मणतैजसपुद्गलवत्तेषां सर्वपदेषु ग्रहणमस्ति ।
(वृ० ५० ५७०) ४४. औदारिकशरीरिणामेव तद्ग्रहणाद्, अतो बृहत्व
कालेन तेषां ग्रहणमिति । (वृ० ५० ५७०) ४५. आणापाणुपोग्गलपरियट्टनिब्वत्तणाकाले अणंतगुणे ।
सोरठा
४६. औदारिक थी
बलि बहु प्रदेश
जास, आणपाण सूक्षम अणु । तास, अल्प काल करि ग्रहै तसु ।।
४७. तो पिण अपज्जत्त, तेह अवस्था नै विषे ।
ग्रहण नथी छ तत्थ, आणपाण पुद्गल तणां ।। ४८. तथा पर्याप्त पेख, औदारिक तन पेक्षया।
आणपाण नां देख, ग्रहण अछै थोड़ाज नां ।। ४६. पुद्गल आण रु पाण, ग्रहण न शोघ्र उतावलो।
ते माटे पहिछाण, औदारिक थी अनंतगुण ।। ५०. *तेह थकी मन पुद्गल-परावर्त्त नो काल हो, गोतम !
निवर्तन निपजावतां, अनंतगुणो अद्धा न्हाल हो, गोतम !
४६. यद्यपि हि औदारिकपुद्गलेभ्य आनप्राणपुद्गलाः
सूक्ष्मा बहुप्रदेशिकाश्चेति तेषामल्पकालेन ग्रहण संभवति।
(वृ० ५० ५७०) ४७-४९. तथाऽप्यपर्याप्त कावस्थायां तेषामग्रहणा
त्पर्याप्तकावस्थायामप्यौदारिकशरीरपुद्गलापेक्षया तेषामल्पीयसामेव ग्रहणान्न शीघ्र तद्ग्रहणमित्यौदारिक पुद्गलपरिवत्र्तनिर्वर्तनाकालादनन्तगुणताऽऽनप्राणपुदगलपरिवर्तनिर्वर्तनाकालस्येति ।
(वृ० ५० ५७०) ५०. मणपोग्गलपरियट्टनिव्वत्तणाकाले अणंतगुणे ।
*लय : स्वामी ! मोरा राजा नै धर्म सुणावज्यो
४८ भगवती जोड़
dain Education Intermational
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org