________________
११३१. जावत जल खाई तणुं, तेह विषे इम लेह ।
बह लाखां भव जाव ही, मरि-मरि ऊपजस्येह ।।
११३१. जाव खातोदगाणं, तेसु अणेगससयहस्सखुत्तो
उद्दाइत्ता-उद्दाइत्ता तत्थेव-तत्थेव भुज्जो-भुज्जो
पच्चायाइस्सइ। ११३२. उस्सन्नं च णं खारोदएसु खत्तोदएसु
११३३. सब्वत्थ वि णं सत्थवज्झे जाव (सं० पा०)
किच्चा ११३४. जाई इमाई पुढविक्काइयविहाणाई भवंति, तं
जहा–पुढवीणं, सक्कराणं ११३५ जाव सूरकताणं, तेसु अणेगसय जाव (सं० पा०)
पच्चायाहिति - ११३६. उस्सन्नं च णं खरबायरपूढविक्काइएम् सम्वत्थ वि
__णं सत्थवज्झे जाव (स० पा०) किच्चा
११३२. प्राये बहुलपणे करी, खारा जल रै माय।
वलि खातोदक ने विषे, ऊपजस्यै ए आय ।। ११३३. सगले ही पिण शस्त्र वध, जाव काल करि जेह ।
ऊपजस्यै पृथ्वी विष, विवरो तास सुणेह ।। ११३४. जे ए पृथ्वीकाय नां, भेद विधानज होय ।
ते जिम छै कहियै तिमज, पुढवी सक्कर जोय ।। ११३५. जाव सूरकत जाणवू, तेह विषे इम लेह ।
बहु लाखां भव जाव हो, मरि-मरि ऊपजस्येह ।। ११३६. प्राये बहलपण वली, खर बादर महि मांहि ।
सगर्ल पिण लहि शस्त्र वध, जाव काल करि ताहि ।।
हिवै मनुष्य गति नै विषे ऊपजस्य तेहना भव कहै छै११३७. नगर राजगह वाहिरे, वेश्या प्रांतपणेह ।
ऊपजस्य तिहां शस्त्र वध, जाव काल करि जेह ।।
वाल-- अत्र टीका में कह्यो ते लिखिये छै–बाहिं खरियत्ताए त्ति नगरबहिर्वत्तिवेश्यात्वेन नगर बारे बसवा बाली वेश्यापण । प्रांतज वेश्यात्वेनेत्यन्ये ---
अनेरा आचार्य कहै--प्रांत वेश्यापण ऊपजस्य । ११३८. द्वितीय वार पिण राजगह, नगर मांहि अवलोय ।
ऊपजस्यै वेश्यापणे, शिष्ट वेश्या कहै कोय ।।
वा०-अत्र टीका में कह्यो ते लिखिये छ-अंतो खरियत्ताए त्ति नगराभ्यंतर वेश्यात्वेन-नगर माहि वेश्यापण । शिष्टवेश्यात्वेनेत्यन्ये-अनेरा आचार्य कहैशिष्ट वेश्यापणं ऊपजस्य । ११३६. त्यां पिण पामिस शस्त्र वध, जाव काल करि जेह ।
एहिज जंबूद्वीप इण, नामै द्वीप विषेह ।। ११४०. भरतक्षेत्र में विझगिरि, तेह समीपे जाण ।
विभेल सन्नेिवेश में, ब्राह्मण कुले पिछाण ।। ११४१. ऊपजस्यै पुत्रीपण, मात-पिता तब तास ।
बालभाव प्रति मूकियो, प्राप्त जोवन वय जास ।।
११३७. रायगिहे नगरे बाहि खरियत्ताए उववज्जिहिति ।
तत्थ वि णं सत्थवज्झे जाव (सं० पा०) किच्चा वा० --'बाहि खरियत्ताए' त्ति नगरबहिर्वत्तिवेश्यात्वेन प्रान्तजवेश्यात्वेनेत्यन्ये । (वृ०प० ६९४)
११३८. दोच्चं पि रायगिहे नगरे अंतो खरियत्ताए उवव
ज्जिहिति । वा०-'अंतोखरियत्ताए' त्ति नगराभ्यन्तरवेश्यात्वेन विशिष्टवेश्यात्वेनेत्यन्ये । (वृ०प०६९४)
११४२. एहवी पुत्री जाण करि, जोग्य दान करि जेह ।
जोग्य विनय करिने जिको, जोग्य कंत जाणह ।।
११३९. तत्थ वि णं सत्थवज्झे जाव (सं० पा०) किच्चा
___ इहेव जंबुद्दीवे दोवे ११४०. भारहे वासे विझगिरिपायमूले बेभेले सण्णिवेसे
माहणकुलंसि ११४१. दारियत्ताए पच्चायाहिति ।
तए णं तं दारियं अम्मापियरो उम्मुक्कबालभावं
जोव्बणगमणुप्पत्तं ११४२. पडिरूवएणं सुक्केणं, पडिरूवएणं विणएणं, पडि
रूवयस्स भत्तारस्स 'पडिरूविएणं सुक्केणं' ति प्रतिरूपकेन उचितेन शुल्केन-दानेन।
(वृ०प० ६९५) ११४३. भारियत्ताए दल इस्सति । सा णं तस्स भारिया
भविस्सति इट्ठा कंता ११४४. जाव अणुमया, भंडकरंडगसमाणा
'भंडकरंडगसमाणे' ति आभरणभाजनतुल्या आदेयेत्यर्थः।
(वृ०प०६९५)
११४३. देस्यै तसु भार्यापण, तिका ब्राह्मणी तास ।
भार्या होस्यै इष्ट ही, कंता वल्लभ जास ।। ११४४. जाव अणुमया वा लही, भंड आभरण पिछाण ।
तसु करंड भाजन कह्या, तेह सरीखो जाण ।'
३७६ भगवती जोड़
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org