________________
११. जिन कहै अर्थ समर्थ ए नाहीं, तो किण अर्थ कहायो'?
११. णो इणठे समठे।
(श० १२१५१) सहु भवसिद्धिया जीव सीझस्यै, भव विरह नहि थायो?
से केणं खाइणं अट्ठणं भंते ! एवं बुच्चइ-सव्वेवि णं भवसिद्धिया जीवा सिज्झिस्संति, नो चेव णं
भवसिद्धियविरहिए लोए भविस्सइ ? वा०-इहां जयंती पूछ्यो-आगामिक काले सिद्धि थायवू जेह नै ते भव- वा०- 'सब्वेवि णं भंते ! भवसिद्धिया जीवा सिज्झिस्संति' सिद्धिका । ते सर्व पिण जीव हे भगवंत! सीझस्यै ? इति प्रश्न । तेहनों उत्तर- त्ति भवा -भाविनी सिद्धिर्येषां ते भवसिद्धिकास्ते सर्व पिण भवसिद्धिका जीव सीझस्य, एहनों ए अर्थ छै-समस्त पिण भवसिद्धिया सर्वेऽपि भदन्त ! जीवा सेत्स्यन्ति ? इति प्रश्नः, जीव सीझस्य अन्यथा तेहनों भवसिद्धिकपणो पिण नहीं।
'हते' त्यादि तुत्तरम्, अयं चास्यार्थ:-- समस्ता अपि भवसिद्धिका जीवाः सेत्स्यन्त्यन्यथा भवसिद्धिकत्वमेव
न स्यादिति । अथ सर्व पिण भवसिद्धिया सीझस्य तिवारे लोक में भवसिद्धिया नो अभाव अथ सर्वभवसिद्धिकानां सेत्स्यमानताऽभ्युपगमे भवथस्ये ? उत्तर-इम नहि, कारण समय नां दृष्टांत थकी । जिम सर्व पिण अनागत- सिद्धिकशून्यता लोकस्य स्यात्, नैवं, समयज्ञातात, काल नां समय वर्तमानपणो पामस्य । कह्यो मिण छ
तथाहि सर्व एवानागतकालसमया वर्तमानता
लप्स्यन्ते । अतीत तेहनै हिज कहिये जे वर्तमानपणां प्रते प्राप्ति थयो। अनै अनागत भवति स नामातीतः प्राप्तो यो नाम वर्तमानत्वम् । तेहनै हिज कहिय जे वर्तमानपणां प्रति प्राप्त थस्य । ए बात अंगीकार करिबा एष्यश्च नाम स भवति यः प्राप्स्यति वर्तमानत्वम् ।। थकी इम कहिये कि सर्व पिण अनागत कान नां समय वर्तमानपणो पामस्यै । परंतू इत्यभ्युपगमात्, न चानागतकालसमयविरहितो लोको कदा पिण लोक नै विषे अनागत काल नां समा नो विरह नहि पड़स्य । तिमज सर्व भविष्यतीति । भवसिद्धिका सीझस्यै, परंतु भवसिद्धिया नो विरह लोक नै विषे कदा पिण नहीं थस्य। वलि जयंती नां प्रश्न द्वारे करी ए उपरोक्त समय-दृष्टांत नी अपेक्षया बीजो
अर्थतामेवाशंकां जयन्तीप्रश्नद्वारेणास्मदुक्तसमयज्ञातादष्टांत देई एहिज शंका टालवा ने माटे शास्त्रकार कहै छ-'जइण' मित्यादि इम
पेक्षया ज्ञातान्तरेण परिहर्तुमाह-'जइ ण' मित्यादि एकेक आचार्य कहै छ।
इत्येके व्याख्यान्ति । बलि अन्य आचार्य कहै छ-'सर्व भवसिद्धिया सीझस्य' एहनो ए परमार्थ
अन्ये तु व्याचक्षते-सर्वेऽपि भदन्त ! भवसिद्धिका छ-जे सीझस्य ते सर्व भवसिद्धिया हीज सीझस्यै, पर अभवसिद्धियो एक पिण
जीवा सेत्स्यन्ति-ये केचन सेत्स्यन्ति ते सर्वेऽपि नहीं सीझस्य । अन्यथा भवसिद्धिकपणो पिण तेह में नहि ते माटे ।
भवसिद्धिका एव नाभवसिद्धिक एकोऽपि, अन्यथा भवसिद्धिकत्वमेव न स्यादित्यभिप्रायः, 'हते'
त्याधुत्तरम । हिवै जे सीकस्य ते भवसिद्धिक सीझस्य, इम मानवा थी पिण कालान्तरे अथ यदि ये केचन सेत्स्यन्ति सर्वेऽपि भवसिद्धिका एव सर्व भवसिद्धिक सीझस्य तिवारे जगत में भव्य नी शून्यता थशे। ए जयंती नीं
नाभवसिद्धिक एकोऽपीत्यभ्युपगम्यते तदा कालेन आशंका अन तेहनों उत्तर कहिता शास्त्रकार कहै छै-जइ ण भते ! सब्वे
सर्वभवसिद्धिकानां सिद्धिगमनात् भव्यशून्यता जगतः भवमिद्धिया जीवा सिकिस्संति तम्हा णं भवसिद्धियविरहिए लोए भविस्मइ ? स्यादिति जयन्त्याशंका तत्परिहारं च दर्शयितुमाहणो इणठे समझें । से केणं खाइणं अढेणं भंते ! इत्यादि । हिवै आकाशश्रेणी नो 'जइ ण' मित्यादि। (वृ० प० ५५८, ५५९) दृष्टांत देई नै कहै छै
१२. श्री जिन भाखै सूर्ण जयंति! यथानाम दृष्टंत ।
सर्व आकाश तणी हुवै श्रेणी, नहीं आदि नहि अंत ।।
१२. जयंति ! से जहानामए सवागाससेढी सिया
अणादोया अणवदग्गा
सोरठा १३. सर्वाकाश कहेण, बुद्धि करी चतुरस्र जे।
प्रतरीकृत नी श्रेण, प्रदेश नीं पंक्ती तिका ।। १४. परित्ता कहितां तेह, एक प्रदेशपणे करी।
विष्कंभ अभावे जेह, परिमित तसु परिमाण ए॥
१३. सर्वाकाशस्य-बुद्ध्या चतुरस्रप्रतरीकृतस्य श्रेणि:
प्रदेशपंक्तिः सर्वाकाशश्रेणिः। (वृ० ५० ५५९) १४. परित्ता
'परित्त' त्ति एकप्रदेशिकत्वेन विष्कम्भाभावेन परिमिता।
(वृ० ५० ५५९)
१४ भगवती जोड़
Jain Education Intemational
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org