________________
८६. पडिक्कते कालं करेइ, नत्थि तस्स आराहणा ।
८७. अमायी णं तस्स ठाणस्स आलोइय-पडिक्कते कालं
करेइ, अत्थि तस्स आराहणा। (श० १३।१६६)
सोरठा ८६. माई मुनि ते स्थान, विण आलोयां पडिकम्यां ।
काल करै तज प्राण, नहिं छै तास आराधना ।। ८७. अमाई ते स्थान, आलोई नै पडिकमी।
काल कियां सू जाण, तेहनै अछे आराधना ।। ८८. थयो दंड सन्मुख, तिणसुं अमाई कह्यो।
पूर्व वैक्रिय दुःख, आराधक आलोवियां। ८६. *सेवं भंते ! विचरता रे, तेरम शत नों न्हाल । नवम उद्देशक नों कह्यो रे, अर्थ अनोपम भाल ।।
त्रयोदशशते नवमोद्देशकार्थः ॥१३॥६॥
८९. सेवं भंते ! सेवं भंते ! त्ति जाव विहरइ ।
(श०१३।१६७)
९०,९१. अनन्तरोद्देशके वैक्रियकरणमुक्तं, तच्च समुद्घाते
सति छद्मस्थस्य भवतीति छाद्मस्थिकसमुद्घाताभिधानार्थो दशमः ।
(बृ०प०६२९)
९२. कति णं भंते ! छाउमत्थियसमुग्धाया पण्णता ?
गोयमा ! छ छाउमत्थिया समुग्धाया पण्णत्ता। ९३,९४. वेयणासमुग्घाए, एवं छाउमत्थियसमुग्धाया
नेयव्वा, जहा पण्णवणाए (३६५.३) जाव आहारगसमुग्घायेत्ति ।
(श० १३।१६८)
सोरठा छाअस्थिक समुद्धात पद ६०. पूर्व उद्देशे सोय, वैक्रिय कारण कयुं तिको ।
समुद्घात छते होय, ते तो ह छद्मस्थ नै ।। ६१. छानस्थिक अभिधान, अर्थे दशम उद्देशके ।
कहियै सखर सुजाण, निसुणो चित्त लगायनैं ।। *साधू गुणरसियो, गुण ज्ञानादि उदार तेह तणो तिसियो। ६२. हे प्रभुजी ! कितला कह्या रे, छद्मस्थ नां समुद्घात ?
जिन भाखै छद्मस्थ नां रे, छह समुद्घात आख्यात ।। ६३. समुद्घात धुर वेदना रे, छाद्मस्थिका ताहि ।
समुद्घात कहिवू इहां रे, जेम पन्नवणा' मांहि ।। १४. छतीसमा पद नै विषे रे, समुद्घात अधिकार ।
जावत आहारक जाणवो रे, समुद्घात सुविचार ।।
वा०--कति णं भंते ! छाउमत्थिया समुग्धाया पण्णत्ता ? हे भगवन् ! छद्मस्थ नां समुद्घात केतला कह्या ? इति प्रश्न । उत्तर--हे गोतम ! छह छद्मस्थ नां समुद्घात कह्या । छमस्थ कहितां ज्या सुधी केवली नहीं थया, तेहनी समुद्घात छानस्थिक । समुग्घाएत्ति-हनन ते घात, सम-एकीभाव उत-प्रबलपण एतले एकीभावे करी प्रबलपण करी जे धात ते समुद्घात ।
हिवै किण संघाते एकीभाव ते कहिये छै-जे आत्मा वेदनादि समुदधात प्रतै गयो तिवारे वेदनादि अनुभव परिणतहीज हुवे, वेदनादि अनुभव ज्ञान संघाते एकीभाव हुवै ।
प्रबलपण घात किम कहिये ? जे कारण थकी वेदनादि समुद्घात परिणत घणां वेदनीयादि कर्मप्रदेश कालांतरे अनुभव योग्य, तेह प्रते उदीरणा करै, करी भोगवी निर्जर-आत्मप्रदेश संश्लिष्ट प्रते शातन करै इत्यर्थः । एतला माटै प्रबल घात कहिये । ते छह प्रकारे कह्या ते कहियै छ
__ वेदणासमुग्घाए"..."वेदनासमुद्घात इत्यादि । एवं छाउमत्थिया समुग्घाया -इम छानस्थिक समुद्धात कहिवा । जहा पन्नवणाए----जिम पन्नवणा - छत्रीसमा *लय : पंखी गुणरसियो १. प०३६।५३
वा०-'कइण' मित्यादि, 'छाउमत्थिय' त्ति छद्मस्थ: -अकेवली तत्र भवाश्छाद्मस्थिका. 'समग्घाये' ति 'हन हिंसागत्योः' हननं घातः सम्-एकीभावे उत् ---प्राबल्ये ततश्चकीभावेन प्राबल्येन च घात: समुद्घातः ।
अथ केन सहकीभावगमनम् ? उच्यते यदाऽऽत्मा वेदनादिसमुद्घातं गतस्तदा वेदनाद्यनुभवज्ञानपरिणत एव भवतीति वेदनाद्यनुभवज्ञानेन सहैकीभावः ।
प्राबल्येन घातः कथम् ?, उच्यते, यस्माद्वेदनादिसमुदघातपरिणतो बहून् वेदनीयादिकर्मप्रदेशान् कालान्तरानुभवनयोग्यानुदीरणाकरणेनाकृष्योदये प्रक्षिप्यानुभूय निर्जरयति--आत्मप्रदेशः सह संश्लिष्टान् सातयतीत्यर्थः अतः प्राबल्येन घात इति अयं चेह षविध इति बहुवचनं,
तत्र 'वेयणासमुग्धाए' त्ति एकः, 'एवं छाउमथिए' इत्यादि अतिदेशः, 'जहा पन्नवणाए' त्ति इह षट्त्रिंशत्तमपद इति शेषः, ते च शेषाः पञ्चैवं-'कसायसमु
२२० भगवती जोड़
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org