________________
४२. अडाणे कोइ धार न राख, गणिका वर जिण मांह्यो ।
एहवा नाटक संबंधि पात्रे, सहित नगर करवायो।
४३. नानाविध जे प्रेक्षाचारी, सेवित जिका सुहायो ।
इक क्षण मात्र मृदंग बजायां बिन नहि रहिता ताह्यो ।।
४२. अधरिमं गणियावरनाडइज्जकलियं
'अधरिमं' ति अविद्यमानधारणीयद्रव्याम् ऋणमुत्कलनात् 'गणियावरनाडइज्जकलियं' गणिकावरैः वेश्याप्रधानैर्नाटकीयः नाटकसम्बंधिभिः पात्रः कलिता या सा तथा ताम्
(व०प०५४४) अणेगतालाचराणुचरियं अणुद्धयमुइंगं । ४३. अणेगतालाचराणुचरियं' नानाविधप्रेक्षाचारिसेविता
मित्यर्थः अणुद्ध इयमुइंग त्ति अनुभूता -- वादनार्थं वादकरविमुक्ता मृदंगा यस्यां सा तथा ताम्
(वृ०प० ५४५) ४४,४५. अमिलायमल्लदामं पमुइयपक्कीलियं सपुरजण
जाणवयं 'पमुइयपक्कीलिय' ति प्रमुदितजनयोगात्प्रमुदिता प्रक्रीडितजनयोगात्प्रक्रीडिता (वृ० ५० ५४५)
४४. अणकुमलाणा पुष्प तणी जे, माल धरो पुर माह्यो ।
प्रमुदित जन नां योग्य थकी जे, प्रमूदिताज कहिवायो ।। ४५. प्रक्रीडित जन तणां योग्य थी, प्रक्रीडिता सुखदायो । जन करि सहित पवर पुर वलि जे, देश लोक दीपायो ।
सोरठा ४६. वाचनांतरे वाय, विजय वैजयंती कह्यो।
अतिहि विजय सुहाय, विजय-विजय कहिये तसु । ४७. तेह प्रयोजन तास, तिका विजय वैजयंतिका ।
तेह प्रते सुविमास, कीजै ऊंची नगर में ।। ४८. *मर्यादा कुल नी जे अथवा, लोक तणी सुखदायो ।
सूत जन्मोत्सव दिवस दसां लग, राय कर हरषायो ।
४६,४७. वाचनान्तरे 'विजयवेजइयं' ति दृश्यते तत्र
चातिशयेन विजयो विजयविजय: स प्रयोजनं यस्याः सा विजयवैजयिकी ताम् (वृ० प० ५४५)
४६. दस दिन सुत नां जन्म महोत्सव, करतां थकांज रायो ।
शत द्रव्य सहस्र लक्ष द्रव्य लाग, एहवो याग' करायो !।
४८. दसदिवसे ठिइवडियं करेति । (श० ११११५१)
'ठिइवडियं' ति स्थितौ–कुलस्य लोकस्य वा मर्यादायां पतिता-गता या पुत्रजन्ममहप्रक्रिया सा स्थितिपतिताऽतस्तां 'दसाहियाए' त्ति दशाहिकायांदशदिवसप्रमाणायां
(वृ० प०५४५) ४६. तए णं से बले राया दसाहियाए ठिइवडियाए
वट्टमाणीए सइए य साहस्सिए य सयसाहस्सिए य
जाए य ५०. दाए य भाए य दलमाणे य दवावेमाणे य
'दाए य' त्ति दायांश्च दानानि 'भाए य' त्ति भागांश्चविवक्षितद्रव्यांशान्
(वृ०प० ५४५) ५१. सइए य सयसाहस्सिए य लंभे पडिच्छेमाणे य पडिच्छावेमाणे य एवं यावि विहरइ ।
(श० ११११५२)
५०. दाए य कहितां दान प्रते पुन, भाए य कहि ताह्यो।
वांछित द्रव्य नां अंश प्रते जे, दिय देवावै रायो।।
५१. शत द्रव्य सहस्र लक्ष द्रव्य लागै, एहवो लाभ सुहायो।
आपै दिवरावै इण रीते, विचरै बल महारायो ।। ५२. ढाल दोय सौ बयालीसमी, जन्मोत्सव सुखदायो ।
भिक्ष भारीमाल ऋषिराय प्रसादे, जय-जश हरष सवायो।
*लय : कुंवर जायो रे १. पूजा का एक प्रकार।
४५२ भगवती-जोड़
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org