SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ १५. वाचनांतरे छै इहां, सुहंसुहेणं नाम । सुख थी आश्रयणीय प्रति, आश्रय करती ताम । १६. सखे सयन करती छती, ऊभी रहै सुखेह ।। बेसै वलि शय्या विषे,. सुखे करी वर्तेह । १५,१६. इह स्थाने वाचनान्तरे 'सुहंसुहेणं आसयइ सुयइ चिट्ठइ निसीयइ तुयट्टई' त्ति दृश्यते तत्र च 'सुहंसुहेणं' ति गर्भानाबाधया 'आसयई' त्ति आश्रयत्याश्रयणीयं वस्तु 'सुबई' त्ति शेते चिट्टइ' त्ति ऊर्ध्वस्थानेन तिष्ठति 'निसीयइ' त्ति उपविशति 'तुयट्टईत्ति शय्यायां वर्तत इति । (वृ० ५० ५४३) १७. त गम्भं सुहंसुहेणं परिवहति ।। (श. ११११४५) तए णं सा पभावती देवी नवण्हं मासाणं बहुपडिपुण्णाणं अट्ठमाण य राइंदियाणं वीइक्कंताणं सुकुमालपाणिपायं १८. अहीणपडिपुण्णपंचिदियसरीरं १७. सखे-सुखे ते गर्भ प्रति, बाधा रहित वहेह । सवा नव मासे जनमियो, कोमल कर पग बेह ।। .. .. *नंदन जायो रे ।। (ध्रुपदं) १८. कोमल अंग सुचंग मनोहर, जयवंतो सत जायो। हीण नहीं प्रतिपूरण पूरा, पंचेंद्रिय तनु पायो । १६. लक्षण व्यंजन करी ललित है, गुणे युक्त गुण गायो। जावत चंद्र तणी पर आछो, सोम्याकार सहायो । २०. कांत मनोज्ञ घणो मनगमतो, दर्शण प्रिय देखायो। सुंदर रूप स्वरूप अनोपम, कामदेव सम कायो॥ २१. तिण अवसर ते प्रभावती, देवी नी दासी ताह्यो। सेवा अंग तणी नित साधे, अंग-प्रतिचारिका कहायो॥ २२. प्रभावती सत जन्म्यां जाणी, आवी महिपति पाह्यो। बे कर जोड़ी बल नृप नैं, जय विजय करी सुबघायो ।। २३. नपति वधावी कहै इम निश्चै, देवानप्रिय ! रायो। सवा नव मासे प्रभावती सुत, जाव अनोपम जायो।। २४. ते भणी देवानुप्रिय तुमने, प्रीति अर्थ कहूं वायो। प्रिय सुत जन्मज प्रगट करूं छ, पवर वधाइ देवायो। १६. लक्खणवंजणगुणोबवेयं जाव (सं० पा०) ससिसोमा कारं २०. कंतं पियदसणं सुरूवं दारयं पयाया। (श० ११।१४६) २१,२२. तए णं तीसे पभावतीए देवीए अंगपडियारियाओ पभावति देवि पसूर्य जाणेत्ता जेणेव वले राया तेणेव उवागच्छंति उवागच्छित्ता करयल जाव (सं० पा०) बलं रायं जएणं विजएणं वद्धावेंति २३ वद्धावेत्ता एवं वयासी-एवं खलु देवाणुप्पिया ! पभावती देवी नवण्हं मासाणं बहुपडिपुण्णाणं जाव सुरूवं दारगं पयाया। २४. तं एयण्णं देवाणुप्पियाणं पियट्ठयाए पियं निवेदेमो । 'पियट्टयाए' त्ति प्रियार्थताय-प्रीत्यर्थमित्यर्थः 'पियं निवेएमो' त्ति 'प्रियम्' इष्टवस्तु पुत्रजन्मलक्षणं निवेदयामः (वृ० ५० ५४३) २५. पियं भे भवतु। (श० ११।१४७) तए णं से बले राया अंगपडियारियाणं अंतियं एयमट्ठ सोच्चा निसम्म 'पियं भे भवउ' त्ति एतच्च प्रियनिवेदनं प्रियं भवतां भवतु। वा०-तदन्यद्वा प्रियं भवत्विति । (वृ० ५० ५४१) २६. हट्टतुट्ठ जाव धाराहयनीवसुरभिकुसुमचंचुमालइयतणुए ऊसवियरोमकूवे २७. तासि अंगपडियारियाणं मउडवज्जं जहामालियं ओमोयं दलयइ 'जहामालियं' ति यथामालितं यथाधारितं यथा परिहितमित्यर्थः (वृ० प० ५४३) २७. 'मउडवज्ज' ति मुकुटस्य राजचिह्नत्वात् स्त्रीणां चानुचितत्वात्तस्येति तद्वर्जनं। (वृ० ५० ५४३) २५. प्रिय कल्याण मंगल तुझ थावो, तिण अवसर बल रायो। अंगप्रतिचारिका दासी पासे, एह अर्थ सुण ताह्यो । वा०-इहां टीकाकार कहै छै अनेरो पिण प्रिय थावो। २६. हरष संतोष ल ह्यो हिवड़े धर, जाव धारा कर ताह्यो । आहणियो जे कदंब वृक्ष जिम, जाव रूम विकसायो ।। २७. मुकुट वर्ज मैं ते दासी प्रति, आभूषण अधिकायो । अवनीपति जिम पहिरचा था ते दियै बधाई मांह्यो ।। सोरठा २८. मुकुट न दीधो तास, राज चिह्न छै ते भणी । ___ फुन स्त्री नैं सुविमास, मुकुट अनुचितपणां थकी ॥ *लय : कुंवर जायो रे ४५० भगवती-जोड़ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.003619
Book TitleBhagavati Jod 03
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1990
Total Pages490
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy