SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ १७. सालु उत्पल कंद ते, आदि देइनें सात । बहुलपणे उत्पल तणां, उद्देशक सम ज्ञात ॥ १८. वलि विशेष जे जिण विषे, आख्या आगम मांहि । णवरं पलास नै विष, देव ऊपजै नांहि ।। १६. उत्पल उद्देशक विषे, सूर उत्पल उपजत । इहां पलासे देवता, नहिं उपजै ए मंत।। २०. उत्पल प्रमुख वनस्पति, प्रशस्त में सुर आय । पलास अप्रशस्त ते भणी, देव ऊपजै नांय ।। २१. उत्पल सुर उत्पत्ति भणी, तेजलेश्या पाय । पलास सुर नहि ऊपजै, तेजूलेश्या नाय ।। १७. शालूकोद्देशकादयः सप्तोदेशकाः प्राय: उत्पलोद्देशकसमानगमाः । (वृ० ५० ५१४) १८. विशेष: पुनर्यो यत्र स तत्र सूत्रसिद्ध एव, नवरं पलाशोद्देशके यदुक्तं 'देवेसु न उववज्जति' त्ति । (वृ० ५० ५१४) १६,२०. उत्पलोद्देशके हि देवेभ्य उद्वत्ता उत्पले उत्पद्यन्त इत्युक्तमिह तु पलाशे नोत्पद्यन्त इति वाच्यम्, अप्रशस्तत्वात्तस्य, यतस्ते प्रशस्तेष्वेवोत्पलादिवनस्पतिषूत्पद्यन्त इति । (वृ० ५० ५१४) २१. यदा किल तेजोलेश्यायुतो देवो देवभवादुवृत्त्य वनस्पति)त्पद्यते तदा तेषु तेजोलेश्या लभ्यते, न च पलाशे देवत्वोवृत्त उत्पद्यते पूर्वोक्तयुक्तेः, एवं चेह तेजोलेश्या न संभवति । (वृ०प० ५१४) २२. तदभावादाद्या एव तिस्रो लेश्या इह भवन्ति, एतासु च पविशतिभंगकाः, त्रयाणां पदानामेतावतामेव भावादिति । (वृ० प० ५१४) २२. तेज तणां अभाव थी. पलास में त्रिहं लेश । पद त्रिहुं नां षटवीस भंग, संभव तास विशेष ।। २३ *ग्यारमा शत नों अष्टम न्हाल, दोयसौ नैं छवीसमी ढाल। भिक्षु भारीमाल ऋषिराय पसाय, 'जय-जश' संपति हरष सवाय ।। ढाल : २२७ दूहा १. कह्या अर्थ उत्पल प्रमुख, एहवा अर्थ प्रतेह । यथातथ्य जे जाणवा, समर्थ सर्वज्ञ जेह ।। २. पिण अन्य समर्थ छै नहीं, द्वोर समुद्र प्रतेह । शिव ऋषिराज तणी परै, हिव कहियै छ जेह ।। ३. तिण काले नैं तिण समय, हत्थिणापुर वर नाम । नगर हुँतो रलियामणो, वर्णक अति अभिराम ।। ४. तिण हत्थिणापुर नगर रै, बाहिर कृण ईशान । सहस्रब वन नाम जे, हुतो वर उद्यान ॥ ५ ते वन सब ऋतु में विषे, फल फलै समृद्ध । नंदन वन सम अति सुखद, मन रमणीक सुऋद्ध ।। ६. सुखदायक शीतल घणी, छाया तरु नी इष्ट । मन रमणीक इसा अछ, स्वादू फल अति मिष्ट ।। ७. केटाला तर करि रहित, पासादिए पिछान । जावं तिको प्रतिरूप छ, एहवो वर उद्यान । १,२. अनन्तरमुत्पलादयोऽर्था निरूपिताः, एवं भूतांश्चा र्थान् सर्वज्ञ एव यथावज्ज्ञातुं समर्थो न पुनरन्यो, द्वीपसमुद्रानिव शिवराजषिः, इति सम्बन्धेन शिवराजर्षि संविधानकं नवमोद्देशकं प्राह - (वृ० ५० ५१४) ३. तेणं कालेणं तेणं समएणं हत्थिणापुरे नामं नगरे होत्था—वण्णओ। ४. तस्स णं हत्थिणापुरस्स नगरस्स वहिया उत्तरपुरस्थिमे दिसीभागे, एत्थ णं सहसंबवणे नाम उज्जाणं होत्था५. सव्वोउय-पुप्फ-फलसमिद्धे रम्मे णंदणवणसन्निभप्प गासे ६. सुहसीतलच्छाए मणोरमे सादुप्फले ७. अकंटए पासादीए जाव (सं० पा०) पडिरूवे । (श० १११५७) *लय : इण पुर कंबल कोइय न लेसी ३६८ भगवती-जोड़ Jain Education Intemational n Education Intermational For Private & Personal Use Only www.jainelibrary.org For Par
SR No.003619
Book TitleBhagavati Jod 03
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1990
Total Pages490
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy