________________
४३. जिन कहै इकयोगिक अठ, कृष्ण लेस्से इक वच प्रगट ॥
तथा नील तथा काउ धार, तथा तेजु ए इक वच च्यार ।
४४. तथा कृष्ण लेस्सा सुविशेषा, अथवा जाव तेजु लेस्सा।
ए बहु वच भंग चिहुं दीस, हिवै द्विकयोगिक चउवीस ।।
४५. त्रिकयोगिक भंग बत्तीस, चउक्कयोगिक सोल कहीस ।
इम असी भांगा अवलोय, तिके कहिवा विचारी जोय ॥
४३. गोयमा! कण्हलेसे वा नीललेसे वा काउलेसे वा तेउ
लेसे वा।
एककयोगे एकवचनेन चत्वारः। (वृ० ५० ५१२) ४४. कण्हलेस्सा वा नीललेस्सा वा काउलेस्सा वा
तेउलेस्सा वा अहवा कण्हलेसे य नीललेसे य। एवं एए दुयासंजोगतियासंजोगच उक्कसंजोगेणं असीति
(श०११।१२) ४५. बहुवचनेनापि चत्वार एव, द्विकयोगे तु यथायोगमेक
वचनबहुवचनाभ्यां चतुर्भगी, चतुर्णां च पदानां षड् द्विकयोगास्ते च चतुर्गुणाश्चतुर्विंशतिः त्रिकयोगे तु त्रयाणां पदानामष्टो भंगा: चतुर्णां च पदानां चत्वारस्त्रिकसंयोगास्ते चाष्टाभिर्गुणिता द्वात्रिंशत्, चतुष्कसंयोगे तु षोडश भंगाः, सर्वमीलने चाशीतिरिति
(वृ०प० ५१२)
इकसंजोगिया भांगा ए च्यार भांगा एक
वचन
ए च्यार भांगा
बहुवचन
द्विकसंजोगिया भांगा २४
श. ११० उ० १, ढाल २२५
१८६
For Private & Personal Use Only
Jain Education Intemational
www.jainelibrary.org