________________
३१३. दक्षिण दिशि नां दाखिया, पूरव अंतरद्वीप ।
तिण अनुसारे जाणवा, सेवं भंत ! समीप ।। ३१४. दशमा शतक तणां कह्या, च्यार तीस उद्देश ।
दशमो शतक कह्यो हिवै, एकादशम कहेस ।। दशमशते सप्तमोद्देशकादारभ्य चतुश्त्रिशत्तमोद्देशकार्थः ॥१०।७-३४॥
३१३. पूर्वोक्तदाक्षिणात्यान्तरद्वीप-वक्तव्यताऽनु-सारेणावगन्तव्यः ।
(वृ० ५० ५०८) ३१४. दशमशते चतुस्त्रिशत्तम उद्देशकः समाप्त:
(वृ० ५० ५०८)
गीतक छंद १. इह रीत गुरु जन सीख अरु प्रभु पार्श्वनाथ प्रसादमय,
सुविस्तृत द्वय पंख नो सामर्थ्य पा थइ नै अभय । २. शतक दशम विचाररूपज भूधरान चढ्यो सही।
शकुनि-शिशु निभ तुच्छ ज्ञानज तनु छतो पिण हूं वही ।
१,२. इति गुरुजनशिक्षापाश्वनाथप्रसाद
प्रसृततरपतत्रद्वन्द्वसामर्थ्यमाप्य । दशमशतविचारक्षमाधरायेऽधिरूढः, शकुनिशिशुरिवाहं तुच्छबोधांगकोऽपि ॥
(वृ० ५० ५०८)
श.१००३४, ढाल २२४ ३८१
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org