________________
दशम शतक ढाल : २१७
१. व्याख्यातं नवमं शतं, अथ दशमं कहिवाय !
पुनः तास संबंध ए, निसुणो चित्त लगाय ।। २. शतक अनंतर आखिया, जीवादिक नां अर्थ ।
प्रकारांतरे करि हिवै, कहियै तेह तदर्थ ।। ३. उद्देशक चउतीस तसु, दिशि आश्रित धूर देख । __ संवुडा अणगार नों, द्वितीय उद्देशक लेख । ४. आत्म ऋद्धि करि सुर सुरी, सुर वासंतर सोय ।
उल्लंघिय इत्यादि जे, तृतीय उद्देशे होय ।। ५. श्याम हस्ति महावीर शिष्य, प्रश्न तुर्य उद्देश ।
पंचम चमरादिक तणी, अग्रमहेषि विशेष ।। ६. सुधर्म सभा तणुं छर्छ, उत्तर दिशि अठवीस ।
अंतरद्वीप उद्देशका, दशम शते चउतीस ।।
१. व्याख्यातं नवमं शतम् अथ दशमं व्याख्यायते, अस्य चायमभिसम्बन्धः
(वृ०प० ४६२) २. अनन्तरशते जीवादयोऽर्थाः प्रतिपादिताः इहापि त
एव प्रकारान्तरेण प्रतिपाद्यन्ते (वृ०प० ४६२) ३-६. १ दिस २ संवुडअणगारे
३ आइड्ढी ४ सामहत्थि ५ देवि ६ सभा। ७ उत्तरअंतरदीवा दसमम्मि सयम्मि चउत्तीसा ।।
(श० १० संगहणी-गाहा) 'दिसे' त्यादि, 'दिस' त्ति दिशमाश्रित्य प्रथम उद्देशकः । 'संवुडअणगारे' त्ति संवृतानगारविषयो द्वितीयः । 'आइड्ढि' त्ति आत्मा देवो देवी वा वासान्तराणि व्यतिक्रामेदित्याद्यर्थाभिधायकस्तृतीयः। 'सामहत्थि' त्ति श्यामहस्त्यभिधानश्रीमन्महावीरशिष्यप्रश्नप्रतिबद्धश्चतुर्थः । 'देवि' त्ति चमराद्यग्रमहिषीप्ररूपणार्थः पञ्चमः । 'सभ' त्ति सुधर्मसभाप्रतिपादनार्थः षष्ठः । 'उत्तर अंतरदीवि' त्ति उत्तरस्यां दिशि येऽन्तरद्वीपा स्तत्प्रतिपादनार्था अष्टाविंशतिरुद्देशकाः, एवं चादितो दशमे शते चतुस्त्रिशदुद्देशका भवन्तीति ।
(वृ० प० ४६२) ७. रायगिहे जाव एवं वयासी
७. नगर राजगृह में विषे, यावत गोतम स्वाम । प्रश्न करै प्रभुजी प्रतै, कर जोड़ी शिर नाम ।
*स्वाम थांरा वचनामृत सुखकारी। वारी हो नाथ ! आप शिवमग नां नेतारी ।। (ध्रुपदं) ८. पुरव दिशि ए स्यूं प्रभु ! कहिये ? जिन कहै धर अहलादो। जोव एकेद्रियादिक कहिये, अजीव धर्मास्ति आदो रा॥
है. इमहिज पश्चिम दिशि पिण कहिये, दक्षिण उत्तर इम लहिये ।
एवं ऊर्द्ध दिशि एवं अधो दिशि, जोव अजीव नैं कहियै रा॥
८. किमियं भंते ! 'पाईणा ति' पवुच्चइ ?
गोयमा ! जीवा चेव अजीबा चेव ! (श० १०११) तत्र जीवा–एकेन्द्रियादयः अजीवास्तु-धर्मास्तिकायादिदेशादयः ।
(वृ० प० ४६३) ६. किमियं भंते ! पडीणा ति पवुच्चइ ? गोयमा ! एवं चेव । एवं दाहिणा, एवं उदीणा, एवं उड्ढा एवं अहो वि।
(श० १०१२) १०. कति णं भंते ! दिसाओ पण्णताओ?
गोयमा ! दस दिसाओ पण्णत्ताओ, तं जहापुरथिमा, पुरत्थिमदाहिणा
१०. केतली भगवंत ! दिशा परूपी ? जिन कहै दश दिशि भाखी।
पूर्व दिशि पूर्व दक्षिण बिच, अग्निकूण में दाखी रा॥ (हो प्रभजी ! धिन-धिन आपरो ज्ञान । संशयतिमिर हरण वर केवल जाणक ऊरयो भान ॥)
लय : झिरमिर-झिरमिर मेहा वरसे, आंगण होय गयो आलो।
श०१०, उ०१, ढाल २१७ ३११
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org