________________
३६. तरो-वेगो बलं तथा 'मल मल्ल धारणे' ततश्च
तरोमल्ली-तरोधारको बेगादिधारको हायन:-- संवत्सरो वर्त्तते ये गां ते तरोमल्लिहायना:-यौवनवंत इत्यर्थः
(वृ० प० ४८०)
३६. तर वेग अथवा बल प्रबल तसू, धरणहारो छ सही।
हायन संवत्सर वर्त्तव जसु, सखर योवन वय रही।
वा०-तर कहितां वेग अथवा बल अनै मल्लि धातु ते धारण अर्थ में विषे ते भणी तर ते वेग-बल नों धरणहार, हायन कहितां संवत्सर बत्तै जे जेहने तेतरो 'मल्लिहायणा' कहिये, एतले योवनवंत इत्यर्थः ।। ४०. वर मल्लि भासणाणं किहांइक पाठ दीसै छै सही।
वर माल्यवान इण कारणे हिज, दीप्तिवंता शोभही ।।
वा०-वर कहितां प्रधान, मल्लि कहितां माल्यवान इण कारण थकीज भासणाणं कहितां दीप्तिमान । ४१. चंच्चुरित जे कुटिल गमनं, वा शुक-चांच तणी परै।
जे वक्रता करि ऊर्द्ध था, चरण-उत्पाटन' करै ।। ४२. तेहीज ललित विलास नी पर, पुलित गमन-विशेष ही।
विशिष्ट क्रमण क्षेत्र लंघन प्रवर गति सुउल्लास ही।
४०. वरमल्लिभासणाणं ति क्वचिदृश्यते, तत्र तुः प्रधानमाल्यवतामत एव दीप्तिमतां चेत्यर्थः
(वृ० प० ४८०)
४३. क्वचित फून चंचरित ललितज, पुलितरूपा गति सही।
चल चपलथीज अत्यंत चंचल, अधिक ही मनहर रही।
४४. हरिमेल नामै वनस्पति नं, मुकुल डोडो जाणिय ।
जे मल्लिका विकसर समी, तसु चक्र धवल पिछाणिय ।।
४१,४२. 'चंचुच्चियललिय पुलियविक्कमविलासियगईणं'
ति 'चंचुच्चियं' ति प्राकृतत्वेन चञ्चुरितं-कुटिलगमनम्, अथवा चञ्चुः--शुकचञ्चुस्तद्वद्वक्त्रतया उच्चितम्-उच्चताकरणं पदस्योत्पाटनं वा (शुक) पादस्येवेति चञ्चुच्चितं तच्च ललितं क्रीडितं पुलितं च-गतिविशेष: प्रसिद्ध एव विक्रमश्च-विशिष्टं क्रमणं क्षेत्रलंघनमिति द्वंद्वस्तदेतत्प्रधाना विलासिता
विशेषेणोल्लासिता गतियेस्ते (वृ०प०४८०) ४३. क्वचिदिदं विशेषणमेवं दृश्यते- 'चंचुच्चियललिय
पुलियचलचवलचंचलगईणं' ति तत्र च चञ्चुरितललितपुलितरूपा चलानां- अस्थिराणां सतां चञ्चलेभ्यः सकाशाच्चञ्चला–अतीवचटुला गतिर्येषां ते
(वृ०प० ४८०) ४४. 'हरिमेलमउलमल्लियच्छाणं' ति हरिमेलको वनस्पतिविशेषस्तस्य मुकुलं-कुड्मलं मल्लिका च -विचकिलस्तद्वदक्षिणी येषां, शुक्लाक्षाणामित्यर्थः
(वृ०प० ४८०) ४५. 'थासगअमिलाणचामरगंडपरिमंडियकरीणं' ति स्था
सका-दर्पणाकारा अश्वालंकारविशेषास्तरम्लानचामरैर्गण्डैश्च-अमलिनचामरदण्डैः परिमण्डिता कटिर्येषां ते
(वृ० प० ४८०) ४६. तत्र मुखभाण्डकं—मुखाभरणम् अवचूलाश्च-प्रलंब
मानपुच्छाः स्थासका: प्रतीताः 'मिलाण' त्ति पर्याणानि च येषां सन्ति ते। (वृ० प० ४८०) वा०-चमरी (चामर) गण्डपरिमण्डितकटय इति पूर्ववत्""क्वचित्पुनरेवमिदं दृश्यते -'थासगअहिलाणचामरगंडपरिमंडियकडीणं' ति (वृ० प० ४८०)
४५. दर्पण तणे आकार हय नं, अलंकार विशेष ही।
अम्लान चामर दंड करि परिमंडिता जसु कटिक ही ।।
४६. मुख तणुं जे आभरण ही, लंबायमान गुच्छा वही ।
दर्पणाकार आभरण हय मुं, प्रवर तास पलाण ही।
वा० -'चमरीगंडपरिमंडितकटय' इति एहनों अर्थ-चमरी गाय नां चामर दंड करि मंडित-शोभायमान कटि छ जे अश्व नीं। किहांइक वलि ए इम दीसै-थासगअहिलाणचामरगंडपरिमंडियकडीणं ति । अहिलाण कहितां लगाम छ जे अश्व नीं, शेष पूर्ववत् ।
सोरठा ४७. एहवा प्रवर तुरंग, इकसौ आठ सुओपता।
यथानुक्रमे सुचंग, आगल चालंता छता ।। १. पांव उठाना
पा०
उ० ३३, ढाल २१२ २७५
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org