________________
८. प्रथम समय सर्व-बंध, पछै देश - बंध करि मरी । वनस्पत्यादिक संघ, काल
अनंतो
त्यां
रही ॥
उपजी
९. वैक्रिय शरीरवंत, तेहमें सर्व-बंध ते हुत, बनंत काल
१०. *देश - बंध पिण इमहिज होय, जघन्य समय इक जोय । उत्कृष्ट काल अनंती कहिये न्याय पूर्ववत सहिये ||
११ वाकाय वैक्रिय-तन् पृच्छा, जिन कहै सुण घर इच्छा । सर्व बंधनं अंतर जाने जघन्य अंतर्मुहुर्त
मानं ॥
,
सोरठा
१२. बाऊन्तन् औदार ते वैक्रिय सर्व-बंध अवधार, मर वलि
धुर
समय ।
इम अंतरी ॥
गति
१२. वाकाय वैयि तनु सर्व-बंध तणो जिण २०. तिरि पंचेंद्रिय वैक्रिय सर्व-बंध नुं अंतर
वाऊ
१२. त अपर्याप्त काल, वैक्रिय शक्ति न तेहमें । अंतर्मुहूर्त्त न्हाल, पछै पर्याप्त ते १४. ते वैक्रिय प्रारंभ, सर्व-बंध पहिले अंतर्मुहूर्त्त लंभ, अंतर इम सर्व-बंध नों ॥
थइ ॥ समय ।
*लय : समझू नर विरला
१५. * वाकाय वैयि तन् दृष्ट, अंतर सर्व-बंध उत्कृष्ट । पल्य तणो असंख्यातमों भाग, तास न्याय इम माग || सोरठा १६. वाक तनु औदार, वैकिय-गत सर्व-बंध अवधार, पछै देश- बंध
Jain Education International
धुर समय । इज थयो ।
भव
१७. पर्छ औदारिक वाय, तेह विषे बहु पस्य तणोंज कहाय, असंख्यातमों भाग १८. वैयि अवश्य करंत तत्र सर्व-बंध घुर यथोक्त अंतर हंत, सर्व-बंध नों इह
पहिले थइ यह
समय ।
मुओ ॥
किया।
रही ॥
समय ।
विधे ॥
जाणी, देश-बंध नों पिछाणी । रीत, जघन्य उत्कृष्ट संगीत ॥ पृच्छा, जिन कहे गुण धर इच्छा । जन्य, अंतर्मुहूर्त जघन्य ॥
८. स च प्रथमसमये सर्वबन्धको भूत्वा देशबन्धं च कृत्वा मृतः ततः परमनन्तं कालमौदारिकशरीरिषु वनस्पत्यादिषु स्थित्वा ( वृ० प० ४०७ ) ९. वैयिशरीरवत्सूत्पन्नः, तत्र च प्रथमसमये सर्वबन्धको जातः, एवं च सर्वबन्धयोर्यथोक्तमन्तरं भवतीति ( वृ० प० ४०७ ) (श० ३९६) जघन्येनैकं समयमुत्कृष्टतोऽनन्तं कालमित्यर्थः, भावना चास्य पूर्वोक्तानुसारेणेति ( वृ० प० ४०७ ) ११. वाक्कायवे उब्वियसरीरपुच्छा । गोयमा ! सव्वबंधंतरं जहणणं अंतोमुहुत्तं,
१०. एवं देसबंधंतरं पि ।
१२. वायुरौदारिकवारी वैश्विमापन्नः, तत्र च प्रथमसमये सर्वबन्धको भूत्वा मृतः पुनर्वायुरेव जातः ।
( वृ० प० ४०७ ) १३. तस्य चापर्याप्तकस्य वैक्रियशक्तिर्नाविर्भवतीत्यन्तर्मुहूर्तमात्रेणासौ पर्याप्तको भूत्वा । ( वृ० प० ४०७ ) १४. वैक्रियशरीरमारभते, तत्र चासौ प्रथमसमये सर्वबन्धको जात इत्येवं सर्वबन्धान्तरमंतर्मुहूर्त्तमिति ।
( वृ० प० ४०७ ) १५. उक्कोसेणं पलिओवमस्स असंखेज्जइभागं ।
१६. वायुरौदा रिकशरीरी वैक्रियं गतः, तत्प्रथमसमये च सर्वबन्धकस्ततो देशबन्धको भूत्वा मृतः ।
( वृ० प० ४०७ ) १७. ततः परमोदारिकशरीरि वा पस्योपमासंस्थेयभागमतिवाडा
१८. अवश्यं वैक्रियं करोति, तत्र च प्रथमसमये सर्वबन्धकः, एवं च सर्वयोर्यथोक्तमन्तरं भवतीति
( वृ० प० ४०७ ) (श० ८ ३९७ )
१६. एवं सबंधंतरं पि ।
२०. यदि वे उदियस योगबं
For Private & Personal Use Only
पुच्छा ।
गोयमा ! सव्वबंधंतरं जहणणेणं अंतोमुहुत्तं,
श०५, उ० १, ढा० १६१
५०७
www.jainelibrary.org