________________
३१. पुरुष व
जोय, अभिलाषा जे स्त्री तणो । फुन स्त्री नैं इम होय, अभिलाषा जे पुरुष नीं ॥ ३२. निसीहिया सुविचार, भव मोह विषेज अवतरं । उपसर्ग नो भय धार तेह तणीज अपेक्षया ॥ २२. बलि जायना जाण, मान मोहनी ने विषे समवतरै पहिछाण, जाचण दुक्कर पेक्षया ॥ ३४. फुन आक्रोश कहेह, क्रोध मोहनी ने विषे। समवतरै छै जेह, क्रोधोत्पत्ति अपेक्षया ।। ३५. सत्कार पुरस्कार, मान मोहनी नं विषे। समचतर सुविचार, मद उत्पत्ति अपेक्षया ॥ ३६. सामान्य थी सह एह, चारित्र मोहनीं नं विषे । समवतरे तेह, वृत्तिकार इम आलियो । ३७. *अंतराय कर्म विषे प्रभु! किता परिसह वर्त्तत । जिन कहै एक परिसह, अलाम समवतरंत ॥ सोरठा
३८. लाभांतराय उदेह लाभ अभाव बकीज फुन । तेहनु सहि तेह, चारित्र मोह क्षयोपशम वृत्ती ॥ ३६. सप्त कर्म बंधे तेहनें, किता परिसह कहंत ? जिन कहै बावीस परिसहा, वीस वलि वेदंत ॥
४०. सीत वेदे जे समय में, उष्ण न वेदे उष्ण वेदं जे समय में वेदे नहीं ते
1
वदीत ।
सीत ॥
सोरठा
करो ।
एकठा ॥
४१ सीतोष्ण मांहोमांहि, अत्यंत ही विरोधे एक काल में ताहि, नहीं अपने ४२. जदपि बिहुं नुं जोय, एक वेलाई एकठो । संभव अवलोय, अत्यंत शीत चकाज ते ॥ छै ४२. अग्निसमीपे जेह समकाले इक पुरुष में 1 इक दिश सीत पड़ेह, बोजी दिशेज उष्ण छै ॥ ४४. इण रीते कहिवाय, सोत उष्ण परिसह तणो ।
संभव है इण न्याय, ए इहविध कहि नयी ॥ ४५. इहां कालकृत होज, शीत अने वलि उष्ण नां ।
आश्रय भाव थकीज, अधिकृत सूत्र विषे तिको ॥ ४६. तथा बहुलपणे सोय, जे इहविध व्यतिकर भण्यो । तपस्वी नैं नहि होय, ए सहु आख्यो वृत्ति में ॥ *लय : शिवपुर नगर सुहामणो
४५० भगवती-मोद
Jain Education International
३१. तत्त्वतः स्त्र्याद्यभिलाषरूपत्वात्तस्य । ( वृ० प० ३६० ) ३२. नैषेधिकीपरीषहो भयमोहे उपसर्गभयापेक्षया । ( वृ० प० १९० ) ३३. पाञ्चापरीसहो मानमोहे तदुष्करत्वापेक्षया । ( वृ० प० ३२० )
३४. कोपरीप मक्षया । (१० १० २२० ) वृ०
२१. सरकारपुरस्कारपरीपही मानमोहे मदोत्पा समवतरति । ( वृ० प० ३९०) सर्वेऽप्येते चारित्रमोहनीये समव( वृ० प० ३६० )
३६. सामान्यतस्तु तरन्तीति ।
३७. अंतराइए णं भंते ! कम्मे कति परीसहा समोयरंति ? गोपमा ! एगे अलाभपरीस समोर | (श० ८३२२)
2
३८. अन्तरायं चेह लाभान्तरायं तदुदय एव लाभाभावात् तदधिसहनं च चारित्रमोहनीयलयोपशम इति । ( वृ० १०३६०) २१. सत्तविहबंधगस्त में भते ! कति परीसहा पण्णत्ता ? गोयमा ! बावीस परीसहा पण्णत्ता । वीसं पुण वेदेव
४०. जं समयं सीयपरीसहं वेदेइ नो तं समयं उसिणपरीसहं वेदेव, जं समयं उपरी वेदे तो तं समयं सीपपरीसहं वेदे ।
४१. शीतोष्णयोः परस्परमत्यन्तविरोधेनंर्दासम्भवात् । (वृ० प० ३०) ४२. अथ यद्यपि शीतोष्णयोरेकर्दक त्रासम्भवस्तथाऽप्यात्यन्तिके । ( वृ० प० २२०, २२१) ४३४४ तथाविधानसन्निधौ युगपदेकस्य पुंस एकस्यां दिशि शीतमन्यस्यां चोष्णमित्येवं द्वयोरपि शीतोष्णपरिषहयो रस्ति सम्भवः नैतदेवं । ( वृ० प० ३९१)
४५,४६. कालकृतीतोष्णाश्रयत्वादधिकृतसूत्रस्यैवंविधव्यतिकरस्य वा प्रायेण तपस्विनामभावादिति ।
( वृ० प० ३६१ )
For Private & Personal Use Only
www.jainelibrary.org