________________
कल्प अछै तेहनें वनस्पती वर्जी
५७. ब्रह्म
इहां ॥
उपरला जाण, अप तेऊ पहिचान, ५८. संतक प्रमुखज तीन, तो कि न्याय सुचीन, ५६. त्रिहुं कल्प तल वाय,
अप वायू आधार छै । वर्जी अप में वणस्स || अंतर-रहित अछे तिहा
६०. नवम कल्प थी सोय,
सह
तसु तल अप इण न्याय, अप वणस्सई निषेध | आकाश प्रतिष्ठिता । तणो निषेध है ॥ आयु-बंध तेज आयु बंध नो प्रवर ॥
।
ते माटे अवलोय, ए त्रिहुं ६१. कह्या बादर अप आदि, ते माटे हिव साधि, सूत्र ६२. *कतिविध प्रभु ! आयु-बंध कह्यो ? जिन भाखे आयु-बंध । षट प्रकारे परूपियो, कहिये तेहनी संध | यतनी
६३. जाति नाम निहत्त सुसंच, जाति एकेंद्रियादिक पंच | तेहिज नाम कहितां अवलोय, नाम कर्म नीं प्रकृति जोय ॥
६४. तर उत्तर प्रकृति विशेष अथवा नाम कहितो वृत्ति लेख | जे जीव तणां परिणाम, तिको जाति नाम छे ताम ॥ ६५. तेणे संघाते निधत्त निषेक, कर्म पुद्गल नों जे पेख । समय - समय पहिछाण, पहिचान, अनुभवनार्थे रचना जाण ॥ ६६. एणे रचनाई थाप्यो जे आयु ते जाति नाम निहतावु ।
1
ए प्रथम आयु-बंध कहियै, हिवै बीजा नो लेखो लहियै ॥ ६७. गति नाम निहत्त आयु धार, गति नारकादिक जे च्यार । तेहिज नाम कर्म नीं देख कही उत्तर प्रकृति विशेख | ६५. तेणे संचाते निधत कहाई, अनुभवन कर्म रचनाई । एणे प्रकारे थाप्यो जे आयु, ते गतिनाम निहत्तायु ॥ ६९. स्थिति नाम निहतायु जोय स्थिति ते रहिवूं होय । किणहि वंछित भव है मांय जीव कर्मकर्ता कहिवाय ॥ ७० तथा आयु कर्म कर जेह रहियूँ ते स्थिति कहेह । तेहिज नाम परिणाम ते धर्म, तिको स्थिति नाम ए ममं ।। ७१. ति करिके विशिष्ट निचत, अनुभवन नी रचना उपत । जेह आयु कर्म दल कहा, ते स्विविनामनिहता ॥ ७२. अथवा स्थिति रूप जे जाण, नाम कहितां कर्म दहिचाण । ते स्थिति नाम छे ताम, नाम शब्दे कर्म सहु ठाम । ७३. तेणे साथ निषेक, भोगविवा नी रचना संपेख । स्थितिनामनिहता ॥
रीत थाप्यो जे आयु ते
3
Jain Education International
तले ।
* लय धीज करें सीता सती रे लाल
७६०. ब्रह्मलोको परितनस्थानानामी योऽभ्यन स्पतिनिषेधः स यान्यब्वायुप्रतिष्ठितानि तेषामध आनन्तर्येण वापोरेव भावादाकामप्रतिष्ठितानामाका शस्यैव भावादवगन्तव्यः अग्नेस्त्वस्वस्थानादिति ।
( वृ० प० २७९ )
६१. अनन्तरं वादकायादयोऽभिहितास्ते नायुबन्धे सति भवन्तीत्यायुर्वन्धसूत्रम् — ( वृ० प० २७६ )
६२. कतिवि
ते
१
गोयमा ! छवि आउयबंधे पण्णत्ते, तं जहा -
६३. जातिनामनिहत्ताउए,
जातिः -- एकेन्द्रियजात्यादिः पञ्चधा सैव नामेति-नामकर्मणः । ( वृ० प० २८० ) ६४-६६. उत्तरप्रकृतिविशेषो जीवपरिणामो वा तेन सह निधत्तं --- निषिक्तं यदातजातिनामनिधतायु निषेकश्च कर्मलानां प्रतिसमयमनुभवनार्थं रच( वृ० १० २८०)
नेति ।
६७.६८. मतिनामनिहत्ताउए,
गतिः - नरकादिका चतुर्धा शेषं तथैव ।
For Private & Personal Use Only
( वृ० प० २८० )
६२.७०. ठितिनामनिहत्ताउए,
नाम ।
स्थितिरिति यत्स्थातव्यं क्वचिद् विवक्षितभवे जीवेनायुः कर्मणा वा सेव नाम परिणामो धर्मः स्थिति( वृ० प० २८० ) ७१. तेन विशिष्ट चित्तं यदायुर्दनिकरूपं तत् स्थितिनामनिचतायुः । ( वृ० प० २८० ) ७२,७३. नामशब्द: सर्वत्र कर्मार्थो घटत इति स्थितिरूपं नाम - नामक स्थितिनाम तेन सह निधत्तं यदायुस्तस्थितिनामनिषत्ताति । ( वृ० १० २८०)
श०६, उ०८, ढा० १०८ १८७
www.jainelibrary.org