________________
६४. हे प्रभुजी ! तमस्काय नां, कह्या केतला नाम ?
जिन भाख तेरे नाम छ, गुण-निप्पन ते ताम ।। ६५. तम अंधकारपणां थकी, तमस्काय तमराश ।
अंधकार नाम तीसरो, ए पिण तम विमास ॥
६६. महाअंधकार महातमपणो, लोकांधकार विचार ।
लोक विषे तथाविध इसो, अन्य नहीं अंधकार ॥
६७. लोकतमस छटो कह्यो, लोक विषे तम होत ।
देव-अंधकार सातमों, तिहां नहिं सुर में उद्योत ॥
६८. देवतमस आठमों कह्यो, देवअरण्य ए देख ।
बलवंत सुर नां भय थकी, न्हासी जाय संपेख ॥
६६. देवव्यह दशमों कह्यो, चक्रादि-व्यह जिम ताम ।
देवता ने पिण भेदणो, अति दुर्लभ छै आम ॥
६४. तमुक्कायस्स णं भंते ! कति नामधेज्जा पण्णत्ता ?
गोयमा ! तेरस नामधेज्जा पण्णत्ता, तं जहा६५. तमे इ वा, तमुक्काए इबा, अंधकारे इ वा,
तमः अन्धकाररूपत्वात् इत्येतत्, तमस्काय इति वाऽन्धकारराशिरूपत्वात्, अन्धकारमिति वा तमोरूपत्वात्,
(वृ०प० २७०) ६६. महंधकारे इ वा, लोगंधकारे इ वा,
महान्धकारमिति वा महातमोरूपत्वात् लोकान्धकारमिति वा लोकमध्ये तथाविधस्यान्यस्यान्धकारस्याभावात्।
(वृ० प० २७०) ६७. लोगतमिसे इ वा, देवंधकारे इ वा, देवानामपि तत्रोद्योताभावेनान्धकारात्मकत्वात् ।
(वृ० प० २७०) ६८. देवतमिसे इ वा, देवरण्णे इ वा,
बलवद्देवभयान्नश्यतां देवानां तथाविधारण्यमिव शरणभूत्वात्,
(वृ० प० २७०) ६६. देववूहे इ वा
देवव्यूह इति वा देवानां दुर्भेदत्वाद् व्यूह इव
चक्रादिव्यूह इव देवव्यूहः। (वृ० प० २७०) ७०. देवफलिहे इ वा, देवानां भयोत्पादकत्वेन गमनविघातहेतुत्वात्,
(वृ० प० २७०) ७१. देवपडिक्खोभे इ वा, अरुणोदए इ वा समुद्दे ।
(श० ६।८६) देवप्रतिक्षोभ इति वा तत्क्षोभहेतुत्वात्, अरुणोदक इति वा समुद्रः, अरुणोदकसमुद्रजलविकारत्वादिति ।
(वृ० प० २७०) ७२. तमुक्काए णं भंते ! कि पुढविपरिणामे ? आउ
परिणामे ? जीव परिणामे ? पोग्गलपरिणामे ? ७३. गोयमा ! नो पुढविपरिणामे, आउपरिणामे वि, जीवपरिणामे वि, पोग्गलपरिणामे वि ।
(श० ६।८७) ७४. तमुक्काए णं भंते ! सव्वे पाणा भूया जीवा सत्ता . पुढविकाइयत्ताए जाव तसकाइयत्ताए उववन्नपुव्वा?
७५. हंता गोयमा ! असति अदुवा अणंतक्खुत्तो,
७०. देवपरिघ इग्यारमों,
गमनविघात हेतू
सुर नै भय थकी, देव-परिघ
उपजंत । सुकथंत ॥
७१. देवप्रतिक्षोभ बारमों, क्षोभ नों हेतु विचार ।
अरुणोदक ए तेरमों, ते उदधिजल नों विकार ॥
७२. हे प्रभु ! स्यूं तमस्काय छै, पृथ्वी अप परिणाम ?
जीव पुदगल परिणाम छै ? हिव जिन भाखै ताम || ७३. पृथ्वी-परिणाम ए नहीं, अप-परिणाम तमाम ।
जीव - पिण परिणाम छै, पुद्गल नुं परिणाम ॥
७४. सहु प्राण भूत जीव सत्व ते, तमस्काय में जान ।
छहुँ कायपणे ऊपनां, पूर्वकाल भगवान ? ७५. जिन कहै हंता गोयमा ! वार अनेक विचार ।
अथवा अनंत वार ऊपनां, काल अतीत मझार ।। ७६. पिण बादर-पृथ्वीपणे, बादर-अग्निपणे एह ।
निश्चै करि नहिं ऊपनों, तसं स्थानक नहिं तेह ।
७६. नो चेव णं बादरपुढविकाइयत्ताए, बादरअगणिकाइयत्ताए वा।
(श०६।८८)
श० ६, उ०५, ढा० १०३ १६१
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org