________________
दूहा
८५. बे
दंडक सन्नी लिये इक व द्वितिय दंडक जीवादि में, भंगक ८६. सन्नी व बच बहु काल श्री जीवादिक विण भंग । सूत्र मांहे तो इतोज थे. छं, वृत्तौ एम प्रसंग ॥
*
पतनी
7
८७. चिर काल नां ऊपनां भेला, ऊपजवा नुं विरह तिण वेला । बहु वचन सभी सुविशेषा प्रथम भंग सङ्घ सप्रदेशा || ८८. विरह काल पर्छ इक जीव, ऊपनों प्रथम समय कहीव । ते सप्रदेशा- अप्रवेश ए द्वितीय भंग सुविशेष ॥ ८. विरह काल पछै बहु जीवा, ऊपनां बहु समय कहीवा । ते सप्रदेशा- अप्रदेशा, ए तृतीय भंग सुविशेषा ॥ ६०. इम सन्नी रा दंडक मांय, सहु पद में भांगा त्रिहुं पाय । सिद्ध एकेंद्री विककेंद्री जोय, महने विषे सन्नी नहि होय ||
1
९१. बहू वचन असन्नी मध्ये भांगा तीन कहीजिये, पूर्व
बहु
त्रिण
१२. वृत्ति मांहि कही इम
एकेंद्रिय
यतनी
वाय एकेंद्रिय भंग बहु सप्रदेशा अप्रदेशा, घणां ऊपजै छै
न्याय
Jain Education International
वच
जोय |
इम होय ||
वर्जी ने । ग्रही नैं ।
इक पाय । सुविशेषा ॥
६३. *नेरइया देव मनष्य मर्भ, पट भंगा वृत्तिकार तिहां आखियो, सुणज्यो चित
पाय । ल्याय ||
यतनी
१४. नारकादि व्यंतर लग गिणिया सम्मी ने पिण असन्नी भणिया । असन्नी थी ऊपजे तिहां आय अतीत भावपणें करि ताय ॥
1
६५. असन्नी नरकादिक रे मांय, ऊपना ते एकादि पाय । वर्त्तमान ऊपजता सोय, ते पण एक आदि अवलोय || ९६. तिण कारण छै षट भंगा, पूर्वे का तेह प्रसंगा । जोतिषि वैमानिक सिद्धा यांने असण्णी । नहि लीधा ॥ *लय : प्रभवो मन मा चितव
८५. संज्ञिपु यौ दण्डको तयोर्द्वितीयदण्डके जीवादिपदेषु भङ्गत्रयं भवतीत्यत आह- (० ० २६२)
८६. सण्णीहि जीवादिओ तियभंगो ।
८७. तत्र सञ्ज्ञिनो जीवाः कालतः सप्रदेशा भवन्ति चिरोपान उत्पादविरहानन्तरम् (१० प० २६२)
८८. चैकस्योत्पत्तौ
तत्प्राथम्ये सप्रदेशाश्चाप्रदेशाश्चेति ( वृ० प० २६२ )
स्यात्,
८२. बनाये तु सप्रदेशाश्या प्रदेशापा तदेवंभमिति ( वृ० १० २६२)
o
१०. एवं सर्वपदे केवलमेतयोर्दण्डको रेकेन्द्रियनिकद्रिय पदानि यानि तेषु संज्ञिविशेषणस्यासंभवादिति, ( वृ० प० २६२ )
११. असी एगियो ।
असशिपु असविषये द्वितीपदण्ड पृथिष्यादिपदानि वर्जयित्वा रुपयं प्राग् दर्शितमेव वाच्यम् ( वृ० प० २६२ )
६२. पृथिव्यादिपदेषु हि सप्रदेशाश्चाप्रदेशाश्चेत्येक एव, सदा बहूनामुत्पत्त्या तेषामप्रदेश बहुत्वस्यापि सम्भवात् । ( वृ० १० २६२)
६३. नेरइयदेवमणुहि छन्भंगो ।
६४. नैरयिकादीनां च व्यन्तरान्तानां संज्ञिनामप्यसंज्ञित्वमसंज्ञिभ्य उत्पादाद्भूतभावतयाऽवसेयम्,
( वृ० प० २६२) ६५, ६६. तथा रविकादिध्वसंज्ञित्वस्य कादाचित्कत्वेनैकत्वसम्भवात् प भंग भवन्ति ते च दा एवं ज्योतिष्कवैमानिक सिद्धास्तु नावास्ते रामसंज्ञित्वस्यासम्भवात् । ( वृ० प० २६२ )
For Private & Personal Use Only
श० ६, उ० ४, ढा० १०१ १४१
www.jainelibrary.org