________________
७. तथा परित्ता नियत परिमाण ते, दिवस अनैं वलि रातो ।
ऊपनां ऊपजै ऊपजस्य वलि, ए अनंता नहिं आख्यातो।
___७. परित्ता राइंदिया उप्पज्जिसु वा, उप्पज्जति वा, उप्प
ज्जिस्संति वा? परीतानि-नियतपरिमाणानि नानन्तानि, ८. विच्छिसु वा, विगच्छंति वा, विगच्छिस्संति वा ?
८. तथा नियत परिमाण अहो निशा, गये काल पाम्या छै विनाशो।
हिवड़ा विनाश पामै अछ, वलि विनाश पामस्यै तासो ? ६. जिन कहै हंता हे अज्जो! लोक असंखप्रदेशो । तिण में अनंत रात्रि दिन ऊपना, पूछ्यो तिम कहिवं अशेषो ।
सोरठा १०. इहां छै ए अभिप्राय, लोक असंखप्रदेश में ।
दिन रात्रि अनंत किम माय ? अल्प, आधार आधेय बहु ।।
६. हंता अज्जो ! असंखेज्जे लोए अणंता राइंदिया तं चेव।
(श० ५।२५४)
१०. पृच्छतामयमभिप्राय: यदि नामासंख्यातो लोकस्तदा
तत्रानन्तानि तानि कथं भवितुमर्हन्ति ? अल्पत्वादा
धारस्य महत्त्वाच्चाधेयस्येति, (वृ० प० २४८) ११. असंख्यातप्रदेशेऽपि लोकेऽनन्ता जीवा वर्तन्ते तथाविधस्वरूपत्वाद्
(व० प० २४८) १२. एकत्राश्रये सहस्रादिसंख्यप्रदीपप्रभा इव, ते चैकत्रैव समयादिके कालेऽनन्ता उत्पद्यन्ते विनश्यन्ति च,
(वृ० प० २४८)
१३. इहायमभिप्रायः यद्यनन्तानि तानि तदा कथं परी
तानि ? इति विरोधः, (वृ० प० २४८) १४. स च समयादिकालस्तेषु साधारणशरीरावस्थायामनन्तेषु
(वृ०प० २४८) १५. प्रत्येकशरीरावस्थायां च परीतेषु प्रत्येकं वर्तते,
(वृ० प० २४८)
११. *लोक असंख प्रदेश में, वत्त अनंता जीवा ।
तथाविध स्वरूपपणां थको, गुण-भाजन अनंत अतीवा ।। १२. जिम इक स्थानक - विष, प्रभा सहस्र दीवा नी पडतो । तिम समयादिक इक काल में, अनंता ऊपजै विणसंतो॥
सोरठा १३. इहां छै ए अभिप्राय, अनंत जो दिन निशि हवै।
तो किम परित्त कहाय, आपस मांहि विरोध इम ।। १४. *अनंत काय साधरण नै विष, समयादि काल वर्त्ततो ।
तिण सं अनंत समयादिक ते कह्या, इक समयादि अनंत गिणतो।। १५. प्रत्येकशरीरी नै विषे, समयादि काल वर्ततो ।
प्रत्येक समयादि तसु कह्या, जीव दीठ एक-एक हंतो॥ १६. अनंतकाय साधारण नै विषे, वर्ते रात्रि दिन एको ।
तिण सूं एक अहो रात्रि तेहनै अनंत कह्या सुविशेखो। १७. प्रत्येकशरीरी नै विषे, वर्त अहो रात्रि एको ।
तिण सूं एक अहो रात्रि तेह. प्रत्येक कह्या सुविशेखो ॥ १८. साधारण जीव आसरी, काल अनंतो लेवो ।
प्रत्येकशरीरी आसरी, काल प्रत्येकज केवो । १६. इण न्याय दिन रात्रि अनंत छै, तथा परित्त दिन रातो ।
ए तीनूंइ काल विष हुवै, इम भाखे जगनाथो । २०. किण अर्थे प्रभ ! इम कह्य, लोक असंखप्रदेशे न्हालो ।
दिन रात्रि अनंता प्रत्येक ते, ऊपजवू विणसवू त्रिहुं कालो ? २१. जिन कहै इम निश्चय करी, अहो आर्य ! तुम्हारा जाणी ।
पार्श्वनाथ पुरुषां मझे, आदेयकारी पिछाणी॥ *लय :धर्म दलाली चित करे......
१६. एवं चासंख्येयेऽपि लोके रात्रिन्दिवान्यनन्तानि परीतानि च कालत्रयेऽपि युज्यन्त इति ।
(वृ० प० २४८) २०. से केणठेणं जाव विगच्छिस्संति वा?
२१. से नूणं भे अज्जो ! पासेणं अरया पुरिसादाणिएणं पुरुषाणां मध्ये आदानीयः-आदेयः पुरुषादानीय:
(वृ० प० २४८)
श. ५,०६, ढाल ९५ १०७
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org