________________
१२२४
जैन श्वेताम्बर गच्छों का संक्षिप्त इतिहास १३. इतः श्रीविक्रमादित्यः शास्त्यवन्तीं नराधिपः ।
अनृणां पृथिवीं कुर्वन् प्रवर्तयतिवत्सरम् ॥ ७१ ।। वायटे प्रेषितोऽमात्यो लिम्बाख्यस्तेन भूभुजा । जनानृण्याय जीर्णं चापश्यच्छीवीरधाम तत् ॥ ७२ ॥ उद्यधारस्ववंशेन निजेन सह मन्दिरम् । अर्हतस्तत्र सौवर्णकुम्भदण्डध्वजालिभृत् ॥ ७३ ॥ "जीवदेवसूरिचरितम्" प्रभावकचरित, संपा० मुनि जिनविजय, सिंघीजैनग्रन्थमाला,
ग्रंथांक १३, कलकत्ता १९४० ई०, पृष्ठ ४७-५३. १४. स निम्बो वायटे श्रीमहावीरप्रासादमचीकरत् ।
"जीवदेवसूरि प्रबन्ध" प्रबन्धकोश संपा० मुनि जिनविजय, सिंघी जैन ग्रन्थमाला,
ग्रन्थांक ६, शांतिनिकेतन १९३५ ईस्वी सन् पृष्ठ ७-९. १५. M.A. Dhaky-Vayata Gaccha and Vayatiya Caityas, Unpublished.
"जीवदेवसूरिचरितम्" श्लोक १-४६. प्रभावकचरित, पृष्ठ ४७-४८. वही, श्लोक ११८ और आगे. Padmananda Mahakavya, Ed. H. R. Kapadia, G.O.S. No. LVIII, Baroda 1932 A.D. Prashsti, Pp. 437-446. गौरेका पतिता कथञ्चन मृता श्रीब्रह्मशालान्तरे न म्लेच्छाः प्रविशन्ति तत्र न मृतं कर्षन्ति विप्राः पशुम्। धर्माधार ! कृपाधुरीण ! तरसा तस्मान्महाकश्मला-दस्मानन्यपुरप्रवेशकलयैवोत्कर्षतः कर्षः तत् ॥ १९ ॥
वही, प्रशस्ति, श्लोक १९, पृष्ठ ४४०. २०. वही, श्लोक ३६-३८, २१. मोहनलाल दलीचंद देसाई - जैन साहित्यनो संक्षिप्त इतिहास बम्बई १९३२ ई०,
पृष्ठ ३४१, कंडिका ४९६. २२. संपा० मुनि जिनविजय, सिंघी जैन ग्रन्थमाला, ग्रंथांक ३२, बम्बई १९६१ ईस्वी. २३. अथाचलन् वायटगच्छवत्सला:, कलास्पदं श्रीजिनदत्तसूरयः ।
निराकृत श्रीषु न येषु मन्मथः, चकार केलि जननी विरोधतः ।। सुकृतसंकीर्तन, सर्ग ५, श्लोक ११.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org