________________
जैन श्वेताम्बर गच्छों का संक्षिप्त इतिहास
११८०
१७. मुनि जिनविजय - संपा०, विविधतीर्थकल्प, सिंघी जैन ग्रन्थमाला, ग्रन्थाङ्क १०,
शान्तिनिकेतन १९३४ ई०, पृष्ठ ८६.
१८. ढांकी, पूर्वोक्त, पृष्ठ १५२. १९. वही
२०. अन्यदा मोढचैत्यान्तः प्रभूणां चैत्यवन्दनम् ।
"हेमचन्द्रसूरिचरितम् " प्रभावकचरित, पृष्ठ १८३.
. देवचन्द्राचार्येषु धन्धुक्कके श्रीमोढवसहिकायां देवनमस्करणाय प्राप्तेषु... । "कुमारपालादिप्रबन्ध", प्रबन्धचिंतामणि (संपा० ) मुनि जिनविजय, सिंघी जैन ग्रन्थमाला, ग्रन्थांक १, शांतिनिकेतन १९३३ ई०, पृ० ८३.
२१. सीमन्धरजिनबिम्बं रमणीये मोढचैत्यगृहे ॥ २० ॥
५,
मुनि पुण्यविजय (संपा०) आख्यानकमणिकोशः, प्राकृत ग्रन्थ परिषद, ग्रन्थांक वाराणसी ११६२ ई०, प्रशस्ति, पृष्ठ ३६९-७०.
२२. श्रीमोढवसतौ रङ्गमण्डपं विशदाश्मभिः ।
२३.
तेज:पालो व्यधान्नव्यं, दिव्यपाञ्चालिकान्वितम् ॥ ३, ५२
वस्तुपालचरित, श्री शान्तिसूरि जैन ग्रन्थमाला, ग्रन्थांक ५, अहमदाबाद १९४१ ई०, पृष्ठ ८७.
श्रीपत्तनान्तरा मोढचैत्यान्तर्लेच्छभङ्गतः ।
पूर्वमासीत् तमैक्षन्त तदानीं तत्र धार्मिकाः || ६५९ ॥ द्वापंचाशत् प्रबन्धाञ्च कृतास्तारागणादयः । श्रीबप्पभट्टिना शैक्षकविसारस्वतोपमाः ॥ ६६० ॥ "बप्पभट्टिसूरिचरितम् " प्रभावकचरित, पृष्ठ १०७.
२४. असावादिजिनेन्द्रस्य, मण्डल्यां वसतिं व्यधात् ।
मोढार्हद्वसतौ मूलनायकं च न्यवीविशत् ॥ ८, ६४
वस्तुपालचरित, पृष्ठ १३४.
२५.
यह सूचना प्रो० सागरमल जैन से प्राप्त हुई है, जिसके लिये लेखक उनका हृदय से आभारी है।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org