________________
४३२
जैन श्वेताम्बर गच्छों का संक्षिप्त इतिहास कालेणं संभूओ भयवं सिरिवद्वमाणमुणिवसभो। निप्पडिमपसमलच्छीविच्छड्डाखंडभंडारो॥ ववहारनिच्छयनय व्व दव्वभावत्थय व्व धम्मस्स । परमुन्नइजणगा तस्स दोण्णि सिस्सा समुप्पण्णा ।। पढमो सिरिसूरिजिणेसरो त्ति सूरे व्व जम्मि उइयम्मि । होत्था पहावहारो दूरं तेयस्सिचक्कस्स ।। अज्ज वि य जस्स हरहासहंसगोरं गुणाण पब्भारं । सुमरंता भव्वा उव्वहंति रोमंचमंगेसु॥ बीओ उण विरइयनिउणपवरवागरणपमुहबहुसत्थो । नामेण बुद्धिसागरसूरि त्ति अहेसि जयपयडो॥ तेसि पयपंकउच्छंगसंगसपत्तपरममाहप्पो। सिस्सो पढमो जिणचंदसूरिनामो समुप्पन्नो । अन्नो य पुन्निमाससहरो व्व निव्ववियभव्वकुमुयवणो । सिरिअभयदेवसूरि त्ति पत्तकित्ती परं भुवणे ॥ ................................................... छत्तावल्लिपुरीए जज्जयसुयपासणागभवणम्मि । विक्कमनिवकालाओ समइक्कंतेसु वरिसाण ।। एक्कारससु सएसुं पणुवीसासमहिएसु निप्फत्ति । संपत्ता एसाऽऽराहण त्ति फुडपायडपयत्था ।। Muni Punyavijaya - Ed. New Catalogue of Sanskrit and Prakrit Manuscripts; Jesalmer Collection, L. D. Series No. 36, Ahmedabad 1972 A. D., P- 88. एकस्तयोः सूरिवरो जिनेश्वरः, ख्यातस्तथाऽन्यो मुनि बुद्धिसागरः । तयोविनेयेन विबुद्धिनाऽप्यलं, वृत्तिः कृतैषाभयदेवसूरिणा ।। ५ ॥
अष्टाविंशतियुक्ते वर्षसहस्त्रे शतेन चाभ्यधिके। अणहिलपाटकनगरे कृतेयमच्छुप्तधनिवसतौ ॥ १५ ।। अष्टादशसहस्ताणि षट् शतान्यथ षोडश। इत्येवं मानमेतस्यां श्लोकमानेन निश्चितम् ।। १६ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org