________________
प्रथम अध्ययन : पुण्डरीक
सरीरं । से जहाणामए केइ पुरिसे करयलाओ आमलकं अभिनिव्व टित्ताणं उवदंसेज्जा अयमाउसो ! करयले अयं आमलए, एवमेव नत्थि केइ पुरिसे उवदंसेत्तारो अयमाउसो ! आया इयं सरीरं। से जहाणामए केइ पुरिसे दहिओ नवनीयं अभिनिव्वट्टित्ताणं उवदंसेज्जा अयमाउसो ! नवनीयं अयं तु दही, एवमेव णत्थि केइ पुरिसे जाव सरीरं। से जहाणामए केइ पुरिसे तिलेहितो तिल्लं अभिनिवट्टित्ताणं उवदंसेज्जा अयमाउसो! तेलं अयं पिन्नाए, एवमेव जाव सरीरं। से जहाणामए केइ पुरिसे इक्खूतो खोयरसं अभिनिव्व. ट्टित्ताणं उवदंसेज्जा अयमाउसो ! खोयरसे अयं छोए, एवमेव जाव सरीरं। से जहाणामए केइ पुरिसे अरणीओ अग्गि अभिनिवट्टित्ताणं उवदंसेज्जा अयमाउसो ! अरणी अयं अग्गी, एवमेव जाव सरीरं। एवं असंते असंविज्जमाणे जेसि तं सुयक्खायं भवइ, तं जहा-अन्नो जीवो अन्नं सरीरं । तम्हा ते मिच्छा । से हंता तं हणह खणह छणह उहह पयह आलु पह विलुपह सहसाक्कारेह विपरामुसह, एतावता जीवे णत्थि परलोए, ते णो एवं विप्पडिवेदेति, तं जहा-किरियाइ वा अकिरियाइ वा सुक्कडेइ वा दुक्कडेइ वा कल्लाणेइ वा पावएइ वा साहुइ वा असाहुइ वा सिद्धीइ वा असिद्धीइ वा निरएइ वा अनिरएइ दा एवं ते विरूदरूवेहि कम्मसमारंभेहिं विरूवरूवाई कामभोगाई समारभंति भोयणाए। एवं एगे पागभिया णिक्खम्म मामगं धम्म पन्नवेति, तं सद्दहमाणा तं पत्तियमाणा तं रोएमाणा साहु सुयक्खाए समणेति वा पाहणेति वा काम खलु आउसो ! तुमं पूययामि, तं जहा-असणेण वा पाणेण वा खाइमेण वा साइमेण वा वत्थेण वा पडिग्गहेण वा कंबलेण वा पायपुछणेण वा तत्थेगे पूरण ए समाउर्टिसु, तत्थेगे पूयणाए निकाइंसु। पुध्वमेव तेसिं णायं भवइ समणा भविस्सामो अणगारा अकिंचणा अपुत्ता अपसू परदत्तभोइणो भिक्खुणो पावं कम्म णो करिस्सामो समुट्टाए ते अप्पणा अप्पडिविरया भवंति, सयमाइयंति अन्नेवि आदियाति, अन्नं पि आयतंतं समणुजाणंति, एवमेव ते इथिवामभोगेहि मच्छिया गिद्धा गढिया अज्झोवपन्ना लुद्धा रागदोसवसट्टा, ते णो अप्पाणं समुच्छेदेति ते णो परं समुच्छेदेति ते णो अण्णाई पाणाइं भूयाई जीबाई सत्ताई समुच्छेदंति, एहीणा पुनसंजोगं आयरियं मग्गं असंपत्ता इति ते णो हव्वाए णो पाराए, अंतरा कामभोगेसु विसन्ना इति पढमे पुरिसजाए तज्जीवतच्छरीर एत्ति आहिए ॥ सू० ६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org