SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ द्वितीय अध्ययन : क्रियास्थान १४६ से एगइओ मच्छियभावं पडिसंधाय मच्छं वा, अण्णयरं वा तसं पाणं हंता जाव उवक्खाइत्ता भवइ । से एगइओ गोघायभावं पडिसंधाय तमेव गोणं वा, अण्णयरं वा तसं पाणं हंता जाव उवक्खाइत्ता भवइ । से एगइओ गोवालभावं पडिसंधाय तमेव गोवाल वा परिजविय परिजविय हंता जाव उवक्खाइत्ता भवइ। से एगइओ सोवणियभावं पडिसंधाय तमेव सुणगं वा, अण्णयरं वा तसं पाणं हंता जाव उवक्खाइत्ता भवइ । से एगइओ सोवणियंतियभावं पडिसंधाय तमेव मणुस्सं वा, अण्णयरं वा तसं पाणं हंता जाव आहारं आहारेइ, इति से महया पावेहि कम्मेहि अत्ताणं उवक्खाइत्ता भवइ ॥ सू० ३१ ॥ संस्कृत छाया स एकतयः आत्महेतोर्वा ज्ञातिहेतोर्वा स्वजन (शयन) हेतोर्वा अगारहेतोर्वा परिवारहेतोर्वा ज्ञातकं वा सहवासिकं वा निश्रित्य अथवा अनुगामिकः अथवा उपचरकः अथवा प्रतिपथिकः, अथवा संधिच्छेदकः अथवा ग्रन्थिच्छेदकः, अथवा औरभ्रिकः, अथवा शौकरिकः, अथवा वागुरिकः, अथवा शाकुनिकः, अथवा मात्स्यिकः, अथवा गोघातकः, अथवा गोपालकः, अथवा शौवनिक: अथवा श्वभिरन्तकः । एकतयः अनुगामुकभावं प्रतिसन्धाय तमेव अनुगामुकानुगम्यं हत्त्वा छित्त्वा भित्त्वा लोपयित्वा विलोप्य उपद्राव्य आहारमाहारयति । इति स महद्भिः पापैः कर्मभिरात्मानमुपख्यायिता भवति ।. स एकतयः उपचरकभावं प्रतिसन्धाय तमेवोपचर्य हत्त्वा छित्त्वा भित्त्वा लोपयित्वा विलोप्य उपद्राव्य आहारमाहारयति । इति स महद्भिः पापैः कर्मभिरात्मानमुपख्यापयिता भवति । स एकतयः प्रतिपथिकभावं प्रतिसन्धाय तमेव प्रतिपथे स्थित्त्वा हत्त्वा छित्त्वा भित्त्वा लोपयित्वा विलोप्य उपद्राव्य आहारमाहारयति, इति स महद्भिः पापैः कर्मभिरात्मानमुपख्यापयिता भवति । स एकतयः सन्धिच्छेदकभावं प्रतिसन्धाय तमेव सन्धिम् छित्त्वा, भित्त्वा यावत् इति स महद्भिः पापैः कर्मभिरात्मानमुपख्यापयिता भवति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003600
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra Part 02 Sthanakvasi
Original Sutra AuthorSudharmaswami
AuthorHemchandraji Maharaj, Amarmuni, Nemichandramuni
PublisherAtmagyan Pith
Publication Year1981
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy