________________
धर्म : नवम अध्ययन
पाणहाओ य छत्तं च णालीयं बालवीयणं
पर किरियं अन्नमन्न च तं विज्जं परिजाणिया || १८ ||
1
उच्चारं पासवणं, हरिएसु ण करे मुणी 1 विडे वावि साहट्टु णायमेज्जा कयाइ वि ॥ १६॥ परमत्त अन्नपाणं, ण भुंजेज्ज कयाइ वि परवत्थं अचेलोऽवि, तं विज्जं परिजाणिया आसंदी पलियंके य, णिसिज्जं च गितरे संपुच्छणं सरणं वा तं विज्जं परिजाणिया जसं कित्ति सिलोयं च जा य वंदणपूयणा सव्वलोयंसि जे कामा, तं विज्जं परिजाणिया ||२२|| जेहं णिव्वहे भिक्खू, अन्नपाणं तहाविहं अणुप्पयाणमन्नसि तं विज्जं परिजाणिया
॥२१॥
'
1
।।२३॥
संस्कृत छाया
1
।। १० ।।
मृषावाद बद्धि (मैथुनं ) च अवग्रहं चायावितम् शस्त्रादानानि लोके, तद् विद्वान् परिजानीयात् पलि कुञ्चनं च भजनं च स्थण्डिलोच्छ्रयणानि च धूनयादानानि लोके, तद् विद्वान् परिजानीयात् ॥ ११ ॥ | धावन रञ्जनं चैव, वस्तिकर्मविरेचनम्
1
1
वमनाञ्जनं पलिमन्थं, तद् विद्वान् परिजानीयात् ॥ १२ ॥ गन्धमाल्य-स्नानानि, दन्तप्रक्षालनं तथा
1
1
परिग्रहस्त्रकर्माणि तद् विद्वान् परिजानीयात् औद्देशिकं क्रीतकृतं च प्रामित्यं चैवाहृतम् पूतमनेषणीयञ्च तद् विद्वान् परिजानीयात्
"
Jain Education International
112011
1
For Private & Personal Use Only
७५७
।।१३।।
1
।।१४।।
1
।।१५।।
आशूनमक्षिरागं च गृद्ध युपघातकर्म कम् उच्छोलनं च कल्कं च तद् विद्वान् परिजानीयात् सम्प्रसारी कृतक्रियः प्रश्नायतनानि च
1
सागारिकं च पिण्डञ्च तद् विद्वान् परिजानीयात् ॥ १६॥ अष्टापदं न शिक्षेत वेधातीतञ्च नो वदेत् हस्तकर्म विवादञ्च तद् विद्वान् परिजानीयात्
।
।।१७।।
www.jainelibrary.org