________________
५३
संयम।
ठाणं (स्थान)
स्थान २ : सूत्र ११५-११८ ११५. उवसंतकसायवीयरागसं उपशान्तकषायवीतरागसंयमः द्विविध: ११५. उपशान्तकषायवीतरागसंयम दो प्रकार पण्णत्ते, तं जहा
प्रज्ञप्तः, तद्यथापढमसमयउवसंतकसायवीय- प्रथमसमयोपशान्तकषायवीतराग
प्रथमसमयउपशान्तकषायवीतरागसंयम । रागसंजमे चेव,
संयमश्चैव, अपढमसमयउवसंतकसायवीय- अप्रथमसमयोपशान्तकषायवीतराग- अप्रथमसमय उपशान्तकषायवीतरागरागसंजमे चेव।
संयमश्चैव। अहवा-चरिमसमयउवसंत- अथवा-चरमसमयोपशान्तकषाय
अथवा-चरमसमयउपशान्तकषायकसायवीयरागसंजमे चेव, वीतरागसंयमश्चैव,
वीतरागसंयम। अचरिमसमयउवसंतकसाय- अचरमसमयोपशान्तकषायवीतराग- अचरमसमय उपशान्तकषायवीतरागवीयरागसंजमे चेव। संयमश्चैव।
संयम। ११६. खीणकसायवीयरागसंजमे दुविहे क्षीणकषायवीतरागसंयमः द्विविधः ११६. क्षीणकषायवीतरागसंयम दो प्रकार पण्णत्ते, तं जहाप्रज्ञप्तः, तद्यथा
का हैछउमत्थखीणकसायवीयरागसंजमे छद्मस्थक्षीणकषायवीतरागसंयमश्चैव, छमस्थक्षीणकषायवीतरागसंयम । चेव, केवलिखीणकसायवीयरागसंजमे केवलक्षीणकषायवीतरागसंयमश्चैव । केवलीक्षीणकषायवीतरागसंयम ।
चेव। ११७. छउमत्थखीणकसायवीयरागसंजमे छद्मस्थक्षीणकषायवीतरागसंयमः ११७. छद्मस्थक्षीणकषायवीतरागसंयम दो दुविहे पण्णत्ते, तं जहा- द्विविधः प्रज्ञप्तः, तद्यथा
प्रकार का हैसयंबुद्धछउमत्थखीणकसाय- स्वयंबुद्धछद्मस्थक्षीणकषायवीतराग- स्वयंबुद्धछयस्थक्षीणकषायवीतरागवीतरागसंजमे चेव, संयमश्चैव,
संयम। बुद्धबोहियछउमत्थखीणकसाय- बुद्धबोधितछद्मस्थक्षीणकषायवीतराग- बुद्धबोधितछास्थक्षीणकषायवीतरागवीतरागसंजमे चेव, संयमश्चैव।
संयम। ११८. सयंबुद्धछउमत्थखीणकसायवीत- स्वयंबुद्धछद्मस्थक्षीणकषायवीतराग- ११८. स्वयंबुद्धछद्मस्थक्षीणकषायवीतराग
रागसंजमे दुविहे पण्णत्ते, तं जहा- संयमः द्विविधः प्रज्ञप्तः, तद्यथा- संयम दो प्रकार का हैपढमसमयसयंबुद्धछउमत्थखीण- प्रथमसमयस्वयंबुद्धछद्मस्थक्षीणकषाय- प्रथमसमयस्वयंबुद्धछद्मस्थक्षीणकषायकसायवीतरागसंजमे चेव, वीतरागसंयमश्चैव,
वीतरागसंयम। अपढमसमयसयंबुद्धछउमत्थखीण- अप्रथमसमयस्वयंबुद्धछद्मस्थक्षीण- अप्रथमसमयस्वयंबुद्धछद्मस्थक्षीणकषायकसायवीतरागसंजमे चेव। कषायवीतरागसंयमश्चैव।
वीतरागसंयम। अहवा-चरिमसमयसयंबुद्ध- अथवा-चरमसमयस्वयंबुद्धछद्मस्थ- अथवा-चरमसमयस्वयंबुद्धछद्मस्थछउमत्थखीणकसायवीतरागसंजमे क्षीणकषायवीतरागसंयमश्चैव,
क्षीणकषायवीतरागसंयम।
चेव,
अचरिमसमयसयंबुद्धछउमत्थखीण- अचरमसमयस्वयंबुद्धछद्मस्थक्षीणकसायवीतरागसजमे चेव। कषायवीतरागसंयमश्चैव,
अचरमसमयस्वयंबुद्धछद्मस्थक्षीणकषायवीतरागसंयम।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org