________________
ठाणं (स्थान)
स्थान ४ : सूत्र १५२-१६०
१५२. एवं जमस्स
१५२. इसी प्रकार यम आदि के चार-चार अग्रमहिपियां होती हैं
वरुणस्स ।
कालवालस्स
१५३. धरणस्स णं णागकुमारिदस्त धरणस्य नागकुमारेन्द्रस्य नागकुमार - १५३. नागकुमारेन्द्र, नागकुमारराज धरणेन्द्र के नागकुमार रणो लोकपाल महाराज कालपाल के चार महारण्णो चत्तारि अग्गम हिसीओ अग्रमहिषियां होती हैं - १. अशोका, पण्णत्ताओ, तं जहा - असोगा, २. विमला, ३. सुप्रभा, ४. सुदर्शना ।
daमणस्स
विमला, सुपभा, सुदंसणा । १५४. एवं - जाव संखवालस्स ।
१५७. जहा धरणस्स एवं सव्वेंसि दाहि fणंद लोगपालाणं जाव घोसस्स ।
एवम् — यावत् शङ्खपालस्य ।
१५४. इसी प्रकार शंखपाल तक के भी चार-चार महिषियां होती हैं।
कालवालस्स
नागकुमाररण्णो महारण्णो चत्तारि अग्गर्माहसीओ पण्णत्ताओ, तं जहासुणंदा, सुभद्दा, सुजाता, सुमणा । ५१६. एवं_जाव सेलवालस्स ।
१५५. भूतानंदस्स णं णागकुमारिदस्स भूतानन्दस्य नागकुमारेन्द्रस्य नागकुमार- १५५. नागकुमारेन्द्र, नागकुमारराज भूतानन्द के लोकपाल महाराज कालपाल के चार अग्रमहिषियां होती हैं - १. सुनन्दा, २. सुभद्रा, ३. सुजाता, ४. सुमना ।
१५८. जहा भूताणंदस्स एवं जाव महाघोसस्स लोगपालाणं ।
१५६. कालस्स णं पिसाई दस्स पिसाय
रण्णो चत्तारि अग्गमहिसीओ पण्णत्ताओ, तं जहा— कमला, कमलप्पभा, उप्पला, सुदंसणा । १६०. एवं महाकालस्सवि ।
Jain Education International
३३०
एवम् — यमस्य वैश्रमणस्य वरुणस्य ।
राजस्य कालवालस्य महाराजस्य चतस्रः अग्रमहिष्यः प्रज्ञप्ताः, तद्यथाअशोका, विमला, सुप्रभा, सुदर्शना ।
राजस्य कालवालस्य महाराजस्य चतस्रः अग्रमहिष्यः प्रज्ञप्ताः तद्यथासुनन्दा, सुभद्रा, सुजाता, सुमनाः ।
एवम् - यावत् सेलपालस्य ।
यथा धरणस्य एवं सर्वेषां दक्षिणेन्द्रलोकपालानां यावत् घोषस्य ।
१५६. इसी प्रकार सेलपाल तक के भी चारचार अग्रमहिषियां होती हैं। १५७. दक्षिण दिशा के आठ इन्द्र- वेणुदेव,
हरिकान्त, अग्नि शिख, पूर्ण, जलकान्त, अमितगति, वेलम्ब और घोष के लोकपालों के चार अग्रमहिषियां होती हैं१. अशोका, २. विमला, ३. सुप्रभा, ४. सुदर्शना ।
यथा भूतानन्दस्य एवं यावत् महाघोषस्य १५८. उत्तर दिशा के आठ इन्द्र - वेणुदालि लोकपालानाम् । हरिरसह, अग्नि मानव, विशिष्ट, जलप्रभ, अमितवाहन, प्रभञ्जन और महाघोष के लोकपालों के चार अग्रमहिषियां होती हैं१. सुनंदा, २. सुभद्रा, ३. सुजाता, ४. सुमना ।
१५६. पिशाचेन्द्र, पिशाचराज, काल के चार अग्रमहिषियां होती हैं - १. कमला, २. कमलप्रभा, ३. उत्पला ४. सुदर्शना ।
कालस्य पिशाचेन्द्रस्य पिशाचराजस्य चतस्रः अग्रमहिष्यः प्रज्ञप्ताः, तद्यथाकमला, कमलप्रभा उत्पला, सुदर्शना ।
एवम् — महाकालस्यापि ।
For Private & Personal Use Only
१६०. इसी प्रकार महाकाल के भी चार अग्रमहिषियां होती हैं ।
www.jainelibrary.org