________________
परिशिष्ट ५ व्याकरण विमर्श
स
पहला अध्ययन श्लोक २० ओहंतरााहिया-अत्र द्विपदयोः संधिः-ओहंतरा+
आहिया । २७ एस्संतणंतसो-एष्यन्ति+अनन्तश: । ३२ एवं पुवट्ठिया-एवं+अपि+उवट्ठिया । ४० एसंतऽणंतसो-एषयन्ति+अनन्तशः । ४५ णियच्छई-छन्दोदृष्ट्या एकवचनं-णियच्छति । ६० सड्ढी-विभक्तिरहितपदं-सड्ढीहिं । ६० आगंतु-विभक्तिरहितपदं वर्णलोपश्च-आगन्तुकान्
उद्दिश्य । ६३ चेव-चेव-इव। ६३ एसंतणंतसो-एष्यन्ति+अनन्तशः । ६५ पहाणाइ-अत्र 'कडे' इति वाक्यशेषः । ७३ सिद्धिमेव-मकारः अलाक्षणिकः । ८३ चिट्ठतदुव–अत्र द्विपदयोः सन्धिः-चिट्ठति+अदुव । दूसरा अध्ययन
बहुस्सुए, धम्मिए, माहणे भिक्खुए---सर्वत्रापि बहुवचनं युज्यते । अत्र बहुवचनान्तं क्रियापदं स्वीकृतम्, तेन वृत्तिकृता छान्दसत्वाद् बहुवचनं द्रष्टव्यम्-इति
लिखितम् । ६ मायादि-विभक्तिरहितपदम्-मायादिणा। ६ गम्भादणंतसो-गर्भादि अनन्तशः । १० पुरिसोरम-पुरुष ! उपरम । १२ कोहाकायरियाइपीसणा-अत्र दीर्घत्वमलाक्षणिकम् । १४ देहमणासणादिहिं-अत्र दीर्घत्वमलाक्षणिकम् । १८ जीवित-विभक्तिरहितपदम्-जीवितस्स । २१ दवि-विभक्तिरहितपदम् -दविए । २१ महाविहिं-छन्दोदृष्ट्या ह्रस्वत्वम्-महावीहिं । २३ तय-विभक्तिरहितपदम्-तयं । २८ समता-समतयाः । २८ माणि-विभक्तिरहितपदम्-माणी। ३३ पलिगोव-विभक्तिरहितपदम् -पलिगोवं ।
३४ मासणे-मकारः अलाक्षणिकः । ३६ अप्पाण-विभक्तिरहितपदम्-अप्पाणं । ४० संसग्गि-विभक्तिरहितपदम्-संसग्गी । ४२ सीओदग -विभक्तिरहितपदम्-सीओदगस्स । ४६ सेसऽवहाय-विभक्तिरहितं सन्धिश्च-सेस अवहाय । ४७ उत्तर-विभक्तिरहितपदम्-उत्तरा। ४७ गामधम्म-विभक्तिरहितपदम्-गामधम्मे ।
उट्ठिय-विभक्तिरहितपदम् -उट्ठिया । दूवण-विभक्तिरहितपदम्-दूवणया, ये दुरूपनताः न ते हि समाधि जानन्ति, ये नो नता:-विषयेषु न
प्रणताः सन्ति ते समाधि जानन्ति । ५१ पसंस-विभक्तिरहितपदम्-पसंसं । ५१ उक्कोस-विभक्तिरहितपदम्-उक्कोसं । ५१ पगास-विभक्तिरहितपदम् –पगासं । ६१ अच्चेही-छन्दोदृष्ट्या दीर्घत्वम् । ६१ असाहु-छन्दोदृष्ट्या ह्रस्वत्वम् । ६२ गिद्ध-विभक्तिरहितपदम् -गिद्धा । ६३ आयदंड-विभक्तिरहितपदम् ---आयदंडा । ६८ भिक्खु-छन्दोदृष्ट्या ह्रस्वत्वम् । ७५ पाण-विभक्तिरहितपदम् --पाणा। ७५ अणियाण-विभक्तिरहितपदम्-अणियाणे । तीसरा अध्ययन २० सवा-शृण्वन्तीति श्रवाः । २३ कम्म-अकृथाः इति क्रियाशेषः । ३३ हत्थस्स-सन्धिपदमिदम्-हत्थि+अस्स । ३६ गिद्ध-विभक्तिरहितपदम्-गिद्धा । ४० भीरु-विभक्तिरहितपदम्-भोरू । ४७ समाहिए-अत्र पंचम्येकवचने 'समाहीए' इतिरूपं
भवति, किन्तु छन्दोदृष्ट्या ह्रस्वत्वम् । ५३ असमिक्खा-अकारस्य दीर्घत्वम् । ५४ उ-छन्दोदृष्ट्या ह्रस्वत्वम् । ६३ दीवायण-विभक्तिरहितपदम्-दीवायणे । ७६ अमईमया-छन्दोदृष्ट्या दीर्घत्वम् ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org